Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
द्वादशानुप्रेक्षाधिकारः ।
११
टीका- ये केचन भोगा देवा मानुषाश्वानुभूताः सेवितास्तेषु भोगेषु अनंतवारान् दुःखं च प्राप्तं नरकेषु तिर्यग्योनिषु च दुःखमनंतवारान् प्राप्तमिति ॥ १८ ॥
तथा;
--
संजोगविप्पओगा लाहालाहं सुहं च दुक्खं च । संसारे अणुभूदा माणं च तहावमाणं च ॥ १९ ॥ संयोगविप्रयोगा लाभोऽलाभः सुखं च दुःखं च । संसारे अनुभूता मानं च तथापमानं च ॥ १९ ॥
टीका - अस्मिन् संसारे जीवेन संयोगा इष्टसमागमाः, विप्रयोगा अनिष्टसमागमाः, स्वेष्टवस्तुनो लाभः प्राप्तिः, अलाभोऽप्राप्ति सर्वेऽप्यनुभूतास्तथा सुखं दुःखं चानुभूतं, तथा मानं पूजा, अपमानं परिभवश्वानुभूतमिति ॥ १९ ॥ संसारानुप्रेक्षामुपसंहरन्नाह; --
एवं बहुप्पयारं संसारं विविहदुक्खथिरसारं । णाऊण विचिंतिज्जो तहेव लहुमेव णिस्सारं ॥ २० ॥ एवं बहुप्रकारं संसारं विविधदुःखस्थिर सारं । ज्ञात्वा विचितयेत् तथैव लघुमेव निस्सारं ॥ २० ॥
टीका - एवं बहुप्रकारं संसारं विविधानि दुःखानि स्थिरः सोरो यस्यासौ विविधदुःखस्थिरसारस्तं संसारं ज्ञात्वा लघुमेव शीघ्रं निःसारं चिन्तयेत् भावयेदिति ॥ २० ॥
लोकानुप्रेक्षां विवृण्वन्नाह; — एगविहो खलु लोओ दुविहो तिविहो तहा बहुविहो वा दव्वेहिं पज्जएहिं य चिंतिज्जो लोयसम्भावं ॥ २१ ॥
१' संसारो' इति पाठ: प्रेस - पुस्तके |
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 338