SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षाधिकारः । ११ टीका- ये केचन भोगा देवा मानुषाश्वानुभूताः सेवितास्तेषु भोगेषु अनंतवारान् दुःखं च प्राप्तं नरकेषु तिर्यग्योनिषु च दुःखमनंतवारान् प्राप्तमिति ॥ १८ ॥ तथा; -- संजोगविप्पओगा लाहालाहं सुहं च दुक्खं च । संसारे अणुभूदा माणं च तहावमाणं च ॥ १९ ॥ संयोगविप्रयोगा लाभोऽलाभः सुखं च दुःखं च । संसारे अनुभूता मानं च तथापमानं च ॥ १९ ॥ टीका - अस्मिन् संसारे जीवेन संयोगा इष्टसमागमाः, विप्रयोगा अनिष्टसमागमाः, स्वेष्टवस्तुनो लाभः प्राप्तिः, अलाभोऽप्राप्ति सर्वेऽप्यनुभूतास्तथा सुखं दुःखं चानुभूतं, तथा मानं पूजा, अपमानं परिभवश्वानुभूतमिति ॥ १९ ॥ संसारानुप्रेक्षामुपसंहरन्नाह; -- एवं बहुप्पयारं संसारं विविहदुक्खथिरसारं । णाऊण विचिंतिज्जो तहेव लहुमेव णिस्सारं ॥ २० ॥ एवं बहुप्रकारं संसारं विविधदुःखस्थिर सारं । ज्ञात्वा विचितयेत् तथैव लघुमेव निस्सारं ॥ २० ॥ टीका - एवं बहुप्रकारं संसारं विविधानि दुःखानि स्थिरः सोरो यस्यासौ विविधदुःखस्थिरसारस्तं संसारं ज्ञात्वा लघुमेव शीघ्रं निःसारं चिन्तयेत् भावयेदिति ॥ २० ॥ लोकानुप्रेक्षां विवृण्वन्नाह; — एगविहो खलु लोओ दुविहो तिविहो तहा बहुविहो वा दव्वेहिं पज्जएहिं य चिंतिज्जो लोयसम्भावं ॥ २१ ॥ १' संसारो' इति पाठ: प्रेस - पुस्तके |
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy