Book Title: Mulachar Satik Part 02 Author(s): Pannalal Soni, Gajadharlal Shastri Publisher: Manikchandra Digambar Jain Granthmala Samiti View full book textPage 6
________________ श्रीवट्टकेरस्वामिहतो मूलाचारः। श्रीवसुनन्दिसिद्धान्तचक्रवर्तिविरचितटीकासहितः । द्वादशानुप्रेक्षाधिकारः। सिद्ध णमंसिदूण य झाणुत्तमखवियदीहसंसारे। दह दह दो दो य जिणे दह दो अणुपेहणा वुच्छं ॥१॥ सिद्धान् नमस्कृत्य च ध्यानोत्तमक्षपितदीर्घसंसारान् । ... दश दश द्वौ द्वौ च जिनान् दश द्वे अनुप्रेक्षा वक्ष्ये ॥१॥ टीका-सिद्धान् लब्धात्मस्वरूपान् । नमांसत्वा प्रणम्य । किंविशिष्टान् ? ध्यानेनोत्तमेन क्षपितो दीर्घसंसारो यैस्ते ध्यानोत्तमक्षपितदीर्घसंसारास्तान शुक्लध्यानविध्वस्तमिथ्यात्वासंयमकषाययोगान् । दश दश वीप्सावचनं चैतत् विंशतितीर्थकरान्, द्वौ द्वौ चतुरश्चतुर्विंशतितीर्थकराँश्च जिनान् प्रणम्य । दश द्वे च द्वादशानुप्रेक्षा वक्ष्य इति संबंधः । ध्यानमध्ये या द्वादशानुप्रेक्षाः सूचितास्तासां प्रपंचोऽयमिति ॥ १॥ १.ध्यानमध्ये या द्वादशानुप्रेक्षाः सूचितास्तासां प्रपंचोयमिति प्रतिज्ञावाक्येन सूचितास्तासां प्रपंचोऽयमिति, प्रेस-पुस्तके पाठः।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 338