Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 10
________________ मूलगुणाधिकारः । पंचेविंदियरोहा छप्पिय आवासया लोचो ॥२॥ अचेलकमण्हाणं खिदिसयणमदंतघंसणं चेव । ठिदिभोयणेयभचं मूलगुणा अट्ठवीसा दु || ३ || पंच महाव्रतानि सामतयः पंच जिनवरोपदिष्टाः । पंचैवेंद्रियनिरोधाः षडपि च आवश्यकानि लोचः २ आचेलक्य अस्नानं क्षितिशयनं अंदतघर्षणं चैव । स्थितिभोजनमेकभक्तं मूलगुणा अष्टाविंशतिस्तु ॥३॥ पंच य-पंचसंख्यावचनमेतत् । चशब्द एवकारार्थः पचैव षट् । महन्त्रयाई -- महान्ति च तानि व्रतानि च महाव्रतानि महान शब्दो मह प्राधान्ये वर्तते, व्रतशब्दोऽपि सावद्यनिवृत्तौ मोक्षावाप्तिनिमित्ताचरणे वर्तते, महद्भिरनुष्ठितत्वात् । स्वत एव वा मोक्षप्रापकत्वेन महान्ति व्रतानि महाव्रतानि प्रा संयम निवृत्तिकारणानि । समिदीओ-समितयः सम्यगयनान समितयः सम्यकश्रुतनिरूपितक्रमेण गमनादिषु प्रवृत्तयः समितय: व्रतवृत्तय इत्यर्थः । जिणवरुद्दिट्ठा — कर्मारातीन् जयन्तीति जिनास्तेषां वराः श्रेष्ठास्तैरुपदिष्टास्तेन स्वमनीषिकाचर्चिता इमाः सर्वमूलगुणाभिधा न भवन्ति । प्राप्तवचनानुसारितया प्रामाण्यमासां व्याख्यातं भवति । कियन्त्यस्ताः • पंचैव नाधिकाः । पंचेविंदियरोहा - इन्द्र ग्रात्मा तस्य लिङ्गमिन्द्रियं अथवा इन्द्रो नामकर्म तेन सृष्टमिन्द्रियं तद् द्विविधं

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 522