Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 17
________________ १२ ! मूलाचार सत्यमपि त्यक्त्वा मूत्रार्थान्यथाकयनं च त्यक्त्वा प्राचार्यादीनां वचनस्खलने दोषं वा त्यक्त्वा यद्वचनं तत्सत्यव्रतमिति । ___ तृतीयव्रतस्वरूपनिरूपणायाहगामादिसु पडिदाई अप्पप्पहर्दि परेण संगहिदं णादाणं परदव्वं अदत्तपरिवजणं तं तु ॥७॥ ग्रामादिषु पतितादि अल्पप्रभृति परेण संगृहतिं । न आदानं परद्रव्यं अदत्तपरिवर्जनं तत् तु ॥७॥ • गामादिसु-ग्रामो वृत्तिपरिक्षिप्तजननिवासः स आदिर्येषां ते ग्रामादयस्तेषु ग्रामादिषु ग्रामखेटकर्वटमटवनगरोद्यानपथिशैलाटव्यादिषु । पडिदाइं--पतितमादियैषां तानि पतितादीनि पतितनष्टविस्मृतस्थापितादीनि । अप्पप्पहुदि-अल्पं स्तोकं प्रभृतिरादिर्येषां तान्यल्पप्रभृतीनि स्तोकबहुसूक्ष्मस्थूलादीनि । परेण-अन्येन । संगहिदाइं-संगृहीतानि चात्मवशकृतानि च क्षेत्रवास्तुधनधान्यपुस्तकोपकरणच्छात्रादीनि तेषां सर्वेषां । णादाणं-नादानं न ग्रहणं आत्मीयकरणविवर्जनम् । परदवं-परद्रव्याणां'। अदत्तपरिवजणं-अदत्तस्यापरित्यक्तस्यानभ्युपगतस्य च परिवर्जनं परिहरणं अदत्तपरिवर्जनं, अदत्तग्रहणेऽभिलाषाभावः । तंतु-तदेतत् । परद्रव्याणां ग्रामादिषु पतितादीनामल्पबहादीनां परेण संगृहीतानां च यदेतनादानमग्रहणं तददत्तपरिवर्जन व्रतमिति । अथवा परद्रव्यं परेण संगृहीतं च ग्रामादिषु पतितादिकं चाल्पादिकं च नादानं ना

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 522