Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 16
________________ मूलगुणाधिकारः। · द्वितीयस्य व्रतस्य स्वरूपमाहरागादीहिं असचं चत्ता परतावसच्चवयणुतिं । सुत्तत्थाणविकहणे अयधावयणुज्झणं सच्चं ॥६॥ रागादिभिः असत्यं त्यक्त्वा परतापसत्यवचनोक्ति। सूत्रार्थविकथने अयथावचनोज्झनं सत्यम् ॥६॥ रागादीहिं-रागः स्नेहः स आदियेषां ते रागादयस्तै रागादिभी रागद्वेषमोहादिभिः पैशून्येादिभिश्च । असचंअसत्यं मृषाभिधानम् । चत्ता-त्यक्त्वा परिहत्य । परतावसचक्यणुत्ति-परतापसत्यवचनोक्ति परतापसत्यवचनमिति वा । परान् प्राणिनः तपति पीडयति परतापं परतापं च तत्सत्यवचनं च परतापसत्यवचनम् । येन सत्येनापि वचनेन परेषां परितापादयो भवन्ति तत्सत्यमपि त्यक्त्वा । अयधावयणुज्झणंन यथा अयथा तच्च तद्ववचनं चायथावचनं अपरमार्थवचनं । द्रव्यक्षेत्रकालभावाद्यनपेक्षं सर्वथास्त्येवेत्येवमादिकं तस्य सर्वस्य उज्झनं परिहरणमयथावचनोज्झनं सदाचाराचार्यान्यथार्थकथने दोषाभावो वा सत्यमिति सम्बन्धः । सुत्तत्थाणविकहणे-सूत्रं द्वादशांगचतुर्दशपूर्वाणि, अर्थो जीवादयः पदार्थास्तयोर्विकथनं प्रतिपादनं तस्मिन् सूत्रार्थविकथने, सूत्रस्य अर्थस्य च विकयनेऽयथावचनस्योत्सर्गोऽन्यथा न प्रतिपादनम् । सदाचारस्याचार्यस्य स्खलने दोषाभावो वा । सच्च-सत्यमिति । रागादिभिरसत्यमभिधानमभिप्रायं च त्यक्त्वा, परितापकर

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 522