Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलगुणधिकारः। कायेंद्रियगुणमार्गणाकुलायुर्योनिषु सर्वजीवानाम् । ज्ञात्वा च स्थानादिषु हिंसादिविवर्जनमहिंसा ॥५॥ ___ काय-कायाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः तात्स्थ्यात् साहचर्याद्वा पृथिवीकायिकादयः काया इत्युच्यन्ते, आधारनिदेशो वा, एवमन्यत्रापि योज्यम् । इंदिय -इन्द्रियाणि पंच स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि । एकं स्पर्शनमिन्द्रियं येषां ते एकेन्द्रियाः । द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः । त्रीणि स्पर्शनरसनघ्राणानीन्द्रियाणि येषां ते त्रीन्द्रियाः। चत्वारि स्पर्शनरसनघाणचक्षूषीन्द्रियाणि येषां ते चतुरिन्द्रियाः। पंच स्पर्शनरसनघ्राणचतुःश्रोत्राणीन्द्रियाणि येषां ते पंचेन्द्रियाः । गुण-गुणस्थानानि मिथ्यादृष्टिः, सासादनसम्यग्दृष्टिः, सम्यग्मिथ्यादृष्टिः, असंयतसम्यग्दृष्टिः, संयतासंयतः, प्रमत्तसंयतः, अप्रमत्तसंयतः, अपूर्वकरण: उपशमकः क्षपकः, अनिवृत्तिकरणः उपशमकः क्षपकः, सूमसाम्पराय: उपशमकः क्षपकः, उपशान्तकषायः, क्षीण; कषायः, सयोगकेवली, अयोगकेवली चेति चतुर्दशगुणस्थानानि । एतेषां स्वरूपं पर्याप्त्यधिकारे व्याख्यास्यामः, इति नेह प्रपंचः कृतः । मग्गण-मार्गणा यासु यकाभिर्वा जीवा मृग्यन्ते ताश्चतुर्दश मार्गणाः, गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यामव्यसम्यक्त्वसंड्याहाराः। एतासामपि स्वरूपं तत्रैव व्याख्यास्यामः । जीवस्थानानि चैकेन्द्रियवादरसूक्ष्मपर्याप्तापर्याप्त-द्वीन्द्रियपर्वाप्तापर्याप्त-त्रीन्द्रिय
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 522