Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 12
________________ मूलगुणाधिकारः । द्रव्यार्थिक शिष्यानुग्रहाय संग्रहेण संख्या पूर्वकान् मूलगुगान् प्रतिपाद्य पर्यायार्थिकशिष्यावबोधनार्थ विभागेन वार्तिकद्वारेण तानेव प्रतिपादयन्नाह - हिंसाविरदी सच्चं अदचपरिवज्जणं च बंभं च । संगविमुत्तीय तहा महव्वया पंच पण्णत्ता ॥४॥ हिंसाविरतिः सत्यं अदत्तपरिवर्जनं च ब्रह्म च । संगविमुक्तिश्च तथा महाव्रतानि पंच प्रज्ञप्तानि ॥४॥ त्रिविधा चास्य शास्त्रस्याचाराख्यस्य प्रवृत्तिः, उद्देशो, लक्षणं, परीक्षा इति । तत्र नामधेयेन मूलगुणाभिधानमुद्देशः । उद्दिष्टानां तवव्यवस्थापको धर्मो लक्षणम् । लक्षितानां यथालक्षणमुपपद्यते, नेति प्रमाणैरथविवरण परीक्षा । तत्रोद्देशार्थमिदं सूत्रम् । उत्तरं पुनर्लक्षणम्, परीक्षा पुनरुत्तरत्र, एवं त्रिविधा व्याख्या । अथवा संग्रहविभाग विस्तरस्वरूपेण त्रिविधा व्याख्या | अथवा सूत्रवृत्तिवार्तिकस्वरूपेण त्रिविधा । अथवा सूत्र- प्रतिसूत्र - विभाषासूत्रस्वरूपेण त्रिविधेति । एवं सर्वत्राभिसम्बन्धः कर्तव्य इति । हिंसा - प्रमत्तयोगात्प्राणव्यपरोपणं, प्रमादः सकषायत्वं, तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगस्तस्मात्प्रमत्तयोगादशप्राणानां वियोगकरणं हिंसेति, तस्या विरतिः परिहार : हिंसाविरतिः सर्वजीवविषया दया । सच्चं सत्यं असदभिधानत्यागः “असदभिधानमनृतं " सच्छन्दः प्रशंसावाची न सदसत् अप्रशस्तमिति यावत् असतोऽर्थस्याभि

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 522