Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मलाचार
घानमसदभिधानं, अनृतं ऋतं सत्यं न ऋतं श्रनृतं किंपुनस्तदमशस्तं प्राणिपीडाकरं यद्वचनं तदप्रशस्तं विद्यमानार्थविषयमविद्यमानार्थविषये वा तस्यासदभिधानस्य त्यागः सत्यं । अदत्तपरिवज्जणं - अदत्तपरिवर्जनं श्रदत्तस्य परिवर्जन अदत्तपरिवर्जनं, "अदत्तादानं स्तेयं" प्रादानं ग्रहणं प्रदत्तस्य पतितविस्मृत-स्थापिताननुज्ञातादिकस्य ग्रहणं अदत्तादानं तस्य परित्यागोऽदत्तपरिवर्जनम् । चशब्दः समुच्चयार्थः । बंभं चब्रम्हचर्य च ब्रम्हेत्युच्यते जीवस्तस्यात्मवतः परांग सम्भोगनिवृत्तवृत्तेर्या ब्रम्हचर्यमित्युच्यते मैथुनपरित्यागः । स्त्रीपुंसोचारित्रमोहोदये सति रागपरिणामादिष्टयोः परस्परस्पर्शनं प्रतीच्छा मिथुनः, मिथुनस्य कर्म मैथुनं तस्य परित्यागो ब्रह्मचर्यमिति । संगवित्तीय - संगस्य परिग्रहस्य बाह्याभ्यन्तरलक्षणस्य विमुक्तिः परित्यागः संग विमुक्तिः श्रामण्यायोग्य सर्ववस्तुपरित्यागः परिग्रहासत्त्यभावः । तहा— तथा तेनैवागमोक्तेन प्रकारेण | महब्जयाई - महाव्रतानि सर्वसावद्यपरिहारकारणानि पंच न षट् । पण्णत्ता —— प्रज्ञप्तानि प्रतिपादितानि कैजिनेन्द्रैरिति शेषः । महद्भिरनुष्टितत्वात् स्वत एव वा महान्ति व्रतानि महाव्रतानि पंचैवेति ॥
जीवस्थानस्वरूपं बन्धस्थानपरित्यागं च प्रतिपादयन हिंसाविरतेलक्षणं प्रपंचयन्नाह - कार्येदियगुणमग्गणकुलाउजोणीसु सव्वजीवाणं णाऊणय ठाणादिसु हिंसादिविवज्जणमहिंसा ॥
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 522