Book Title: Mahamantra Namokar Vaigyanik Anveshan
Author(s): Ravindra Jain
Publisher: Megh Prakashan

Previous | Next

Page 12
________________ 2112 परमेश्वरः । मंगलाणं च सर्वेषां प्रथमं भवति मंगलं । ॐ ह्रीं श्रीं अहं जये विजये, अहं परमात्मने नमः । कमलप्रभ सूरींद्र भाषितं जिनपंजरम् ॥3॥ एकभुक्तोपवासेन त्रिकालं यः पठेदिदम् । मनोभिलषितं सर्वं फलं स लभते ध्रुवं ॥ भशायी ब्रह्मचर्येण, क्रोधलोभविवज्जितः । देवता पवित्रात्मा, षण्मासैर्लभते फलं ॥4॥ अर्हन् स्थापयेन्यून – सिद्ध चक्षुर्ललाटके । आचार्यश्रोत्रयोर्मध्ये, उपाध्यायन्तु नासिके ॥15॥ साधुवृदं मुखस्याग्रे मनःशुद्ध विधाय च । सूर्यचंद्र निरोधेन सुधीः सर्वार्थसिद्धये ||6|| दक्षिणे मदनद्वेषी वामपार्श्वे स्थितो जिनः । अंगसंधिषु सर्वज्ञः, परमेष्ठी शिवंकरः ॥ 7 ॥ पूर्वस्यां जिनो रक्षेत् आग्नेय्यां विजितेन्द्रियः । दक्षिणस्यां पर-ब्रह्म, नैऋत्यां च त्रिकालवित् ॥8॥ पश्चिमायां जगन्नाथो, वायव्ये उत्तरां तीर्थकृत्सर्व, ईशने च पातालं भगवान्नार्हन्नाकाशे रोहिणी प्रमुखादेव्यो रक्षंतु सकलं कुलम् ॥10॥ ऋषभो मस्तकं रक्षेदजितोऽपि विलोचने । संभवः कर्णयुगले, नासिकां चाभिनन्दनः ॥11॥ ओष्ठौ श्री सुमति रक्षेत्, दंतान्पद्म प्रभोविभुः । जिह्वा सुपार्श्वदेवोऽयं, तालु चंद्रप्रभामिधः 111211 कंठं श्री सुविधिरक्षेत् हृदयं श्री सुशीतलः । श्रेयांसो वाहुयुगलं, वासुपूज्य कर-द्वयं ।।13। अंगुल विमलो रक्षेत्, अनंतोऽसौ नखानपि । श्री धर्मोप्युदरास्थीनि श्री शांतिर्नाभिमंडलं ॥14॥ श्री कुंथो गुह्यकं रक्षेत्, अरो रोमकटीतले । मल्लिरूरू पृष्टिवंशं, पिडिकां मुनिसुव्रतः ॥15॥ पादांगुलिर्नमी रक्षेत्, श्री नेमीश्चरणं द्वयम् । श्री पार्श्वनाथः सर्वांगं बर्द्धमान श्चिदोत्कम् ॥16॥ पृथ्बी जल तेजस्क, दाय्वाकाशमयं जगत् । रक्षदशेषमापेभ्यो, वीतरागो निरंजनः ॥17॥ निरंजनः ॥9॥ 7 पुरुषोत्तमः ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 234