Book Title: Mahabal Malaysundari Charitra Author(s): Jaytilaksuri Publisher: Vithalji Hiralal Lalan View full book textPage 6
________________ मलय ॥ ६॥ 80% 103808686260444*606454606 नेहक् कर्त्तुं न्यायवतोर्यतः । अन्यथा भवितानर्थो महान् लोभवशात्मनोः ॥ ४९ ॥ ब्रुवाणावुत्तरंतौ तु तदेव कुपितो नरः । स्तंभयित्वा तथा सोऽगा - द्यथालं चलितुं न तौ ॥ ५० ॥ तथा चलयतो नांगं विस्फुटत्संधिबंधनं । जल्पताविति तौ दोनों पात पात म्रियावहे ॥ ५१ ॥ ग्रामांतरादितश्चा|गा - लोभाकरसुतोऽखिलां । वार्त्ता कुटुंबादज्ञासी - तथावस्थौ विलोकितौ ॥ ५२ ॥ मंत्रवादादिके तेन सविशेषेऽथ कारिते । विशेषाद्ववृधे पीडा निराशास्तेऽभवंस्ततः ॥ ५३ ॥ उत्तिष्टते यतो वह्निस्तत एवोपशाम्यति । अतस्तमेव पुरुष - मानयामि कुतोऽप्यहं ॥ ५४ ॥ ध्यात्वेति गुणावर्मा तं नरं दृष्टुमथाचलत् । सहायमेकमादाय तत्पुरुषोपलक्षकं ॥ ५५ ॥ मंदीभूतं सहायं तमपि मुक्त्वा क्वचित्पुरे । एक एव स बभ्राम पितुर्दुःखेन दुःखितः ॥ ५६ ॥ अथैकं नगरं दृष्ट्वा धनाढ्यापणमंदिरं । निर्मानुषं रम्यतमं विस्मितः प्रविवेश सः ॥५७॥ ददशैकं नरं तत्र प्रदेशे सुंदरं क्वचित् । पप्रच्छे च स तेनैवं कुतस्त्वं वीरकुंजर ॥ ५८ ॥ अभाणि श्रेष्टिपुत्रेण पांथः खिन्न इहाविशं । कोऽसि त्वं किमिहैंकाकी शून्या ऋद्धापि का पुरी ॥ ५९ ॥ नरेणा चरित्रं ॥ ६॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 224