Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 16
________________ मलय ॥ १६ ॥ 1. 36499818300146960818200818280888 नूनं । कोऽपि भृतग्रहो मम । विद्युत्पातोऽथवा किंवा सर्वखापहृतिः क्षणात् ॥ ६० ।। रोगातंकोऽथवा कोऽपि किंवापत्प्राणसंशया । भविष्यति ततः क्वापि । संपद्यते न मे रतिः ॥ ६१ ॥ युग्मं ॥ राजा जगाद मा भैस्त्वं मा कार्षीरधृतिं हृदि । आशंकिष्टा विरूपं मां स्फुरत्यंगमिदं यदि ॥ ६२ ॥ तथा च पालयत्यत्र मयि राज्यं कुतस्तव । भीशंकाप्युदिते सूर्ये । तमोलेशोऽपि न प्रिये 1 ॥ ६३ ॥ कथंचिद्यदि किंचित्ते भविष्यत्यशुभं प्रिये । त्वया सह ममाप्यग्नि - शरणं द्राक् पतंगवत् ॥ ६४ ॥ इति संस्थाप्य देवीं तां भयभ्रांतविलोचनां । सिंहासनोपविष्टः सन् । राजा कार्यरतोऽभवत् ॥ ६५ ॥ यथा यथाऽस्फुरन्नेत्रं दक्षिणं सा तथा तथा । सौधे वने पुरे बाह्ये देवी नाप रतिं क्वचित् ॥ ६६ ॥ मध्याह्ने यावदागत्य पल्यंके क्षणमस्वपीत् । किंचित् किंचित्तदा निद्रा - सुखं सेवितुमा हता ॥ ६७ ॥ इतश्च तस्यां वेलायां ताडयंती शिरः करैः । चेटी वेगवती नाम्नी संप्राप्ता राजसन्निधौ || ६८ ॥ सा जगादाश्रुधाराभिः क्षालयंती निजं मुखं । देव्याश्चंपकमालाया देव ! जानामि नापि किं ॥ ६९ ॥ इत्यर्द्धकथिते राजा श्रुत्वा देव्याः किमप्यदः । दृष्ट्वा चेटीं च शोकार्त्ती जगाद 4940861048-1009 चरित्रं ॥१६॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 224