Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 14
________________ मलय चरित्रं ॥१४॥ | दिदानाय नृपेणामंत्रितोऽपि सः । किंचनापि न जग्राह गुणवर्मात्र तस्थिवान् ॥ ३८॥ सत्कृत्याने- कधा राजा रसतुंबं समर्प्य तत् । पुनः स्वदेशयानाय । विसृष्टो गुणवर्मणा ॥ ३९ ॥ अर्पयित्वा तु तस्यैव तत्तुंबं गुणवर्मणः । संसर्ग तस्य न त्यक्तुं शक्तोऽपि क्षितिपो ययौ ॥ ४० ॥ अद्यायं निजवृत्तांतो निश्येत्य गुणवर्मणा । कथितो देवि मे सर्व उपायनपुरस्सरं ॥४१॥ न्या| सापहारसंभूतं दोषं पितृपितृव्ययोः । बहुधा क्षमितश्चाहं गुणिना गुणवर्मणा ॥ ४२ ॥ प्रिये सूरत-| | नूजेन गतं राज्यमुपार्जितं । वालितं च निजं वैरं तेन तद्विजयेंदुना ॥ ४३ ॥ द्विःस्वीकृत्यापि मरणं | सुतेन गुणवर्मणा । आपदंभोधिपतितः पिता पश्य समुध्धृतः ॥ ४४ ॥ ततो देवि कृतार्थास्ते येषां पुत्रा अहं पुनः । अनपत्यो हतात्मेति चिंतायाः कारणं मम ॥ ४५ ॥ कोऽर्चिष्यति गुरून् देवान् धर्मस्थानानि कः पुनः । उद्धरिष्यति मे पश्चा-कः कुलं धारयिष्यति ॥ ४६॥ मत्तो धारालपों| स्तु वंशोऽयं मूलकर्त्तनं । लप्स्यते तेन चित्ते मे चिंतावहिवलत्यलं ॥ ४७ ॥ ऊचे चंपकमालाथ भर्तुर्दुःखेन दुःखिता । देवेदं दुस्सहं दुःखं समानं ते ममापि हि ॥ ४८ ॥ केषांचित्सदपत्यानि धन्या-| ॥१४॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 224