Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलय॥ १३ ॥
10110981008280X8X1460111
रुष वाक्यं ते करिष्येह कियत्त्विदं । आकर्णय तदायत्तं पुनरस्तीह कारणं ॥ २७ ॥ पुरस्यास्य समीपस्थ एकशृंगाभिधे गिरौ । देवताधिष्टिता त्वेका सुगुप्ता कूपिका वरा ॥ २८ ॥ मोदुन्मीलदस्त्यस्या मुखं नेत्रपुटे इव । अन्यच्च सलिलग्राही । भीतश्चेन्मृत एव सः ॥ २९ ॥ स्तंभितस्यैव पुत्रेणा - नीतेनास्या जलेन चेत् । आच्छोव्यते पिता बद्ध-स्त्रीन् वारान् वीरकुंजर ॥३०॥ बंधमोक्षो भवेत्तर्हि नान्यथापि कथंचन । इत्याकर्ण्य वणिक् स्माह करिष्यामीप्यहं ॥३१॥ सामग्रिकां ततः कृत्वा । गतौ द्वावपि तत्र तौ । कूपिकाया मुखे क्षिप्तो वणिक्पुत्रो विकासिनि ॥ ३२ ॥ निर्भय मंचिकारूढो राज्ञाकृष्य जलान्वितः । दक्षेण विकलद्वक्व - कूपिकाया बहिष्कृतः ॥ ३३ ॥ गृहीत्वा तज्जलं मंक्षु तुरगीभूतराक्षसं । आरुह्य तौ समायातौ नगर्यामिभ्यमंदिरे ॥ ३४ ॥ लोभाकरोऽभिषिक्तः स्व-जनको गुणवर्मणा । त्रिस्तेन सलिलेनाशु ततः सज्जीबभूव सः ॥ ३५ ॥ लोभनंदी द्वितीयस्तु तथैवास्थाद्व्यथार्द्दितः पुत्रं विना यतो नैव बंधमोक्षः कथंचन ॥ ३६ ॥ गुणवमोंपरोधेन तुष्टेन विजयेंदुना । गृहांतः स्थापितः सोऽयं द्वितीयो विरसं रसन् ॥ ३७ ॥ मुद्रादेशा
60819789
*** + **69
चरित्रं
॥ १३ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 224