Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 7
________________ मलय भाणि भो भद्र शृणु त्वं पृष्टमात्मनः। श्रियेदं स्वःपुरस्पर्धि नगरं कुशवर्द्धनं ॥ ६० ॥ अत्रासीदभू- चरित्रं पतिः शूरः सूरनामा गुणाग्रणीः। जयविजयचंद्राख्यौ तस्यावां तनयावुभो ॥६१॥ जयचंद्रो मम भ्राता | ज्येष्टो राज्य उपाविशत्। पितर्युपरतेऽहं त्व-हंकारान्निरगां पुरात् ॥६२|| सर्वत्राहं भ्रमन् पुर्या चंद्रावत्यां गतोऽन्यदा। तदुद्याने मया दृष्टा विद्यासिद्धो नरो वरः॥६३॥ कित्वतीसाररोगेण स तथा व्यथितो al भृशं। यथा न चलितुं नैव वक्तुं शक्तो मनागपि ॥६४॥ ततः करुणया सैष प्रत्यकारि मया तथा। यथाल्पैर्वासरैर्जज्ञे सुखेन पटुविग्रहः ॥ ६५ ॥ तत्पृष्टेन मयाख्याते नामस्थानादिके निजे । विद्ये तेन | वितीर्णे द्वे प्रसन्नमनसा मम ॥६६॥ स्तंभकर्वी वश्यक: पाठसिद्धे उभे अपि । रसतुंबं तथा चैकं दत्वाहं तेन जल्पितः ॥६७॥ दःखेनैष मयाग्राहि स्वसिद्धो दर्लभो रसः। अस्यांशस्पर्शमात्रेण लोहं भवति कांचनं ॥६॥ रक्षित-13 व्यः प्रयत्नेन ततोऽयं सर्वदा त्वया । ययौ श्रीपर्वते सिद्धी दत्वा शिक्षा ममेति सः ॥ ६९ ॥ परि-I ॥७॥ भ्रमन् प्रविष्टोऽहं चंद्रावत्यां पुनः पुरि । लोभाकरलोभनंदि-श्रेष्टिनोरापणे गतः ॥ ७० ॥ दक्षा- |

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 224