Book Title: Mahabal Malaysundari Charitra Author(s): Jaytilaksuri Publisher: Vithalji Hiralal Lalan View full book textPage 9
________________ मलय ॥ ९॥ | तस्य पाखंडिनश्चित्तं सुरूपायां मयि स्थितं । ततो गोधाप्रयोगेण निशि सौधं स एयिवान् ॥ ८२॥ कामार्थ प्रार्थयमानो वाक्यैा सामदंडजैः ॥ बोध्यमानोऽपि पापः स कथंचिद्विरराम न ॥ ८३ ॥ इतश्च राजा संप्राप्तो द्वारदेशे निशम्य तत् । क्रुद्धस्तं बंधयामास सापराधं तपस्विनं ॥ ८४ ॥ हस्य- | मानो जनैः प्रात-निद्यमानश्च भूभुजा। भ्रामयित्वा पुरीमध्ये चौरमारं स मारितः॥ ८५॥ उत्पन्नो राक्षसो दुष्टः परिणामवशेन सः । स्मृत्वापमानतां खीयां गुरुवैरमुवाहच ॥ ८६ ॥ अत्रागत्य तत स्तेन निवेद्य स्वं च वैरिणं । हतस्ते बांधवो राजा भक्तिं कुर्वन्नपि क्षणात् ॥ ८७ ॥ जीवग्राहं ततो * नष्टा हन्यमाना भयात्प्रजाः । ऋद्धयाप्यलंकृतं शून्यं तेनेदं नगरं तव ॥८८॥ अहं तु तेन नश्यंती |धृत्वेत्यूचेऽनुरागिणा । यदि यास्यसि भद्रे त्वं त्वामानेष्याम्यहं पुनः ॥ ८९॥ अतस्त्वया न गंतव्यं कर्त्तव्यं न भयं तथा । स्थिताया अत्र सर्वापि तव चिंता पुनर्मम ॥ ९० ॥ इति स्थिते दिवा | कापि राक्षसो याति सोऽनिशं । निश्यायाति पुनयाँति ममैवं वासरा इह ॥ ९१ ॥ अथोचे सा मया तस्य । मर्म किंचित्प्रकाशय । जित्वैनं येन वैरं स्वं राज्यं च वालयाम्यहंPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 224