Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलय॥१०॥
*426800626400
॥ ९२ ॥ सोवाचास्य शयानस्य पादयुग्मं घृतेन चेत् । मृक्ष्यते स्यान्महानिद्रावशोऽचेतनवत्तदा ॥ ९३ ॥ परं पुंसः करेणैव पादाभ्यांगेऽस्य तादृशी । निद्रायाति न नारीणां करस्पर्शेन कर्हिचित् ॥ ९४ ॥ अन्यच्च चरणाभ्यंगा – पूर्व चेद्वेति मानुषं । पादाभ्यंगोऽपि नागदत्ते सुखं हंत्येव तं तदा ॥ ९५ ॥ इति भ्रातृप्रियाख्यात — दैत्यवृत्तांतमात्मनः । श्रुत्वा यावत्सहायाय कस्मैचिच्चलितोऽस्म्यहं ||२६|| तामपि मेऽत्रैव मिलितोऽसि नरोत्तम । साहाय्यं कुरु येन स्यु-स्त्वादृशोऽन्योपकारिणः ॥ ९७ ॥ परकार्योद्यताः संतः खकार्ये स्युः पराङ्मुखाः । धवलीकुरुते विश्वं कलंकं नात्मनः शशी ॥ ९८ ॥ तावन्मात्रं सुखं न स्याद्यावन्मात्रं सतोऽसुखं । अनुशोचयतस्तं तं यं यं पश्यति दुःखिनं ॥ ९९ ॥ निष्पेषः पिंजन तर्क कत्तैनं कूचताडनं । कर्पासेनासुखं सोढं पश्यान्याच्छादनाय भोः ॥ १०० ॥ तरवस्तरणेस्तापं सूर्योऽोल्लंघनक्लमं ! नौः संक्षोभं च पाथोधेः । सोढा कूर्मः क्षितेर्भरं ॥ १ ॥ वारिदो वर्षणक्लेशं क्षितिर्विश्वासुमत्क्लमं । उपकारादृतेऽमीषां न फलं किंचिदीक्ष्यते ||२||युग्मं || नैव नद्यः पिबेत्यंभो वृक्षाः खादंति नो फलं । मेघाः शस्यं च नाश्नंति क्लमोऽमीषां परार्थकृत्
00149014806110761074160
चरित्रं
॥ १० ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 224