Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 8
________________ // अहं // बुद्धितिलकशान्तिकनकरत्नशेखरसद्गुरुभ्यो नमः / आचार्यश्रीहेमचन्द्रविरचितं मध्यमवृत्त्यवत्रिभ्यामलङ्कृतं श्रीसिद्धहेमशब्दानुशासनम् // श्रीश्रुतदेवतायै नमः // प्रणम्य परमात्मानं श्रेयः शब्दाऽनुशासनम् / आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते // 1 // अ० प्रणम्य, परमात्मानं, श्रेयः शब्दानुशासनं, आचार्यहेमचन्द्रेण, स्मृत्वा, किश्चित्, प्रकाश्यते, इति श्लोकेऽष्टौ पदानि / अर्थ पदार्थ उच्यते / ‘णमं प्रहत्वे' णम् / 'पाठे धात्वादेर्णो नः' (2 / 3 / 97) इत्यनेन नम्। प्रः पूर्वम् / प्रणमनं पूर्वं प्रणम्य / 'प्राक्काले' (5 / 4 / 47) इत्यनेन क्त्वा, ‘अनञः क्त्वो यप्' (3 / 2 / 154) इत्यनेन क्त्वास्थाने यप्, ‘अदुरूपस०' (2 / 3 / 77) इति नस्य णः, ततः प्रथमासिः, 'अव्ययस्य' (3 / 2 / 7) इति सेर्लोपः प्रणम्य / 'पृश् पालनपूरणयोः' पृ पृणोति पूरयति तान् 2 भावानिति परमः, 'सृपृप्रथिचरिकडिकदेरमः' (347) इत्युणादिसूत्रेण अमप्रत्ययः, 'नामिनो गुणो०' (4 / 3 / 1) इति गुणः, 'लोकात्' (1 / 1 / 3) इति परगमनम्। 'अत सातत्यगमने' अत् / अतति सातत्येन गच्छति तान् 2 पर्यायानिति आत्मा ‘सात्मनात्मन्छ' (916) इति निपातः मन्प्रत्ययः, अतेर्दीर्घश्च / परमश्चासावात्मा च, तम् / द्वितीयाऽम् ‘नि दीर्घः' (1 / 4 / 85) 'तौ मुमो व्यञ्जने स्वौ' (1 / 3 / 14) इति म् इत्यस्यानुस्वारः परमात्मानं / 'शंसू स्तुतौ च' शंस् प्रः पूर्वम् / प्रशस्यत इति प्रशस्यः ‘कृवृषिमृजिशंसिगुहिदुहिजपो वा' (5 / 1142) इति क्यप् / 'अप्रयोगीत्' (1 / 1 / 37) इति [क्पावितौ] यः तिष्ठति / 'नो व्यञ्जनस्यानुदितः' (4 / 2 / 45) इति न्लोपे प्रशस्य इति / इदं पूर्वाचार्यप्रणीतं व्याकरणजातं प्रशस्यं / इदं च सम्प्रति प्रारभ्यमाणं सिद्धहेमचन्द्राभिधानं शब्दानुशासनं प्रशस्यं / अनयोर्मध्ये इदमतिशयेन प्रशस्यं श्रेयः / 'गुणाङ्गाद्वेष्ठेयसू' (7 / 3 / 9) इति ईयस्, ‘प्रशस्यस्य श्रः' (7 / 4 / 34) इति अनेन श्र आदेशः, 'अवर्णस्येर्णादिनै०' (1 / 2 / 6) इत्येत्वं ईता सह / प्रथमासिः / 'अनतो लुप्' (1 / 4 / 59) इति सेल्प् ‘सोरुः' (2 / 1 / 72) इति सस्य रः, 'रः पदान्ते०' (1 / 3 / 53) इति रस्य विसर्गः श्रेयः / 'शपी आक्रोशे' शप्, शपति दुरुच्चारकमिति शब्दः, 'शाशपिमनिकनिभ्यो दः' (237) इति दः। 'तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) इत्यनेन पस्य बः / 'शासूक् अनुशिष्टौ' शास् / अनुपूर्वम् / अनुशिष्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेत्यनुशासनं 'करणाधारे' (5 / 3 / 129) इत्यनट् / शब्दानामनुशासनं शब्दानुशासनं, प्रथमासिः / ‘अतः स्यमोऽम्' (1 / 4 / 57) इति सेरम्। 'समानादमोऽतः' (1 / 4 / 46) इति अमोऽस्य लुप्। 'चर भक्षणे' चर्, आयूर्वम् / आचर्यते सेव्यते विनया) विद्याग्रहणार्थं वा शिष्यरित्याचार्यः / 'ऋवर्णव्यञ्जनाद् ध्यण' (5 / 1 / 17) / अथवा आचरणं आचारः ‘भावाकोंः' (5 / 3 / 18) घञ् 'ञ्णिति' (4 / 3 / 50) वृद्धिः / आचारे साधुः 'तत्र साधौ' (7 / 1 / 15) इति यः। 'अवर्णेवर्णस्य' (7 / 4 / 68) इति अस्य लोपः / आचार्यश्चासौ हेमचन्द्रश्च आचार्यहेमचन्द्रः / तेन टा / ‘टाडसोरिनस्यौ' (1 / 4 / 5)

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 310