Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 19
________________ 12 कलिकालसर्वज्ञमीहेमचन्द्राचार्यविरचिते मध्यमवृत्वकारिभ्यामलते (2 / 1 / 114) इत्यन्त्यस्वरादिलोपः / कतिभिः क्रीतः 'सङ्ख्याडतेश्चाशत्तिष्टेः कः' (6 / 4 / 130) इति कप्रत्ययः कतिकः / कतिधाकतिभिः प्रकारैः 'सङ्चाया धा' (7 / 2 / 104) इति धा / यावत्-यत् प्रमाणमस्य 'यत्तदेतदो डावादिः' (7 / 1 / 149) इति डावत् / यावद्भिस्तावद्भिः क्रीतः 'सङ्ख्याड०' इति कः यावत्कः / कियत्कः-का सङ्ख्या मानमेषां कियतः 'इदंकिमोऽतुरिय् किम् चास्य (7 / 1 / 148) इति अतुप्रत्ययः किमः किय् इत्यादेशः, कियद्भिः क्रीतः 'सङ्ख्याडतेश्चा० इति कः // 39 // ....... .... बहुगणं भेदे // 1 // 40 // . बहुगणशब्दौ भेदवृत्ती सङ्ग्यावद्भवतः / बहुकः / गणकः / भेद इति किम् ? वैपुल्ये सङ्के च मा भूत् / // 40 // अ० बहुश्च गणश्च (बहुगणम्) / भेदो नानात्वमेकत्वविरोधि / तत्र वर्तमानौ बहुगणौ / बहुभिः क्रीतम् अत्रापि सङ्ग्यात्वात् 'सल्याडते.' (6 / 4 / 130) इति कः / यत्र बहुशब्दो वैपुल्ये महति वर्त्तते गणश्च सङ्के समूहे तत्र सझ्याक्नहि // 40 // कसमासेऽध्यर्द्धः // 14 // [कम समासत्र तस्मिन्] अध्यर्द्धशन्दः कात्यये समासे च कर्तव्ये सङ्ग्यावत्स्यात् / अध्यर्द्धकम् (अध्यर्थेन क्रीतम् ‘सङ्ग्याडते.' (1 / 4 / 130) (इति) कः) / अध्यर्द्धसूर्णम् // 41 // ___अ० अध्यर्द्धसूर्पमिति / अत्र अध्यर्द्धन सूर्पण क्रीतमिति वाक्ये 'कंसार्द्धात्' (6 / 4 / 135) इत्यनेन इकट् प्रत्ययः। तस्यानाम्न्येति (6 / 4 / 141) लुप् / बृहद्वृत्तौ तु 'मूल्यैः क्रीते' (64 / 150) इति क्रीतार्थे कृतस्य इकणः 'अनाम्न्यऽद्विः प्लुप्' (6 / 4 / 141) इत्यनेन लुप् इत्युक्तम् / सम्यग् (तु) वैयाकरपा विदन्ति // 41 // - अर्द्धपूर्वपदः पूरणः // 11 // 42 // ___ अर्द्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः कप्रत्यये समासे च कर्त्तव्ये सङ्ग्यावत्स्यात् / अर्द्धपञ्चमकम् / अर्द्धपञ्चमसूर्णम् // 42 // अत्र पादेऽक्षरगणनया श्लोक 62 // - अ० पूर्व च तत्पदं च पूर्वपदम् / अर्द्धम् इति पूर्वपदं यत्र पूरणप्रत्ययान्तशब्दै सोऽर्द्धपूर्वपदः / अर्द्ध पञ्चमकम् / अर्द्धपञ्चमेन क्रीतं अर्द्धपञ्चमकम् 'सङ्ख्याडते.' (6 / 4 / 130) इति कः / तथापञ्चमसूर्पण / अर्द्धपञ्चमैः सूर्पः क्रीतम् अर्द्धपञ्चमसूपम् 'सूर्पाद्वान्' (6 / 4 / 137) इति अञ् / अथवा 'मूल्यैः क्रीते' (6 / 4 / 150) इतीकण्। अथवा 'कंसाात्' (6 / 4 / 135) इत्यनेन इकट्प्रत्ययः / अञ् इकण इकटां त्रयाणामपि 'अनाम्न्यद्विः प्लुप्' इत्यनेन लुप् इति / अनाम्न्येति' बृहद्वृत्तायुक्तमस्ति (?) // 42 // इति श्रीसिद्धहेमशब्दानुशासने प्रथमस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतः प्रथमः पादः समाप्तः / / 1 / / 1. वहन्न्यासेऽपि 'अनाम्न्यदिः प्लप' (6141) इति अनेनैव लप उक्तोऽस्ति / /

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 310