Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 10
________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य प्रथमः पादः समाम्नायस्य मातृकापाठस्य- लोकरूढस्यैव इति भावः / / 3 / / औदन्ताः स्वराः // 11 // 4 // औकाराऽवसाना वर्णाः स्वरसंज्ञाः स्युः (भवन्ति) / अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ 14 // 4 // अ० औत् अन्तेऽन्तो वा येषां ते / जस् / 'अत आ०:' (1 / 4 / 1) इति दीर्घः औदन्ताः / ‘राजृग् टुभ्राजि दीप्तौ' / स्वयंपूर्वम् / स्वयं राजन्ते शोभन्ते इति स्वराः 'कचित्' (5 / 1 / 171) इति डः / 'डित्यन्त्यस्वरादेः' (2 / 1 / 114) / 'पृषोदरादयः' (3 / 2 / 155) इति स्वभावः / / 4 / / . एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः // 15 // मात्रा कालविशेषः / एकद्वित्र्युच्चारणमात्रा औदन्ता वर्णा यथासङ्ग्यं ह्रस्वदीर्घप्लुतसंज्ञाः स्युः। एकमात्रो ह्रस्वः - अ इ उ क ल 5 / द्विमात्रो दीर्घः - आ ई ऊ ऋ ल ए ऐ ओ औ 9 / त्रिमात्रः प्लुतः - आ 3 ई 3 ऊ 3 3 ३.लू 3 ए 3 ऐ 3 ओ 3 औ 3 // 5 // अ० एका च द्वे च तिम्रश्च एकद्वितिम्रः / एकाद्वितिम्रो मात्रा येषां ते एकद्वि० / 'सर्वादयोऽस्यादौ' (3 / 2 / 61) एकेत्यत्र पुंवद्भावः / मात्रेत्यत्र ‘गोश्वान्ते ह्रस्व०' (2 / 4 / 96) इति ह्रस्वः / ततो जस् / ‘एकमात्रो भवेद्धस्वो द्विमात्रो दीर्घ उच्यते / प्लुतः स्वरस्त्रिमात्रः स्याव्यञ्जनं चार्द्धमात्रकम्' // 1|| ||5|| अनवर्णा नामी // 11 // 6 // अवर्णवर्जा औदन्ता वर्णा नामिसंज्ञाः स्युः / इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ 12 // 6 // अ० अनवर्णेति / अवर्ण नञ्पूर्वं / न विद्यतेऽवर्णो येषु तेऽनवर्णाः, 'अन् स्वरे' (3 / 2 / 129) नस्य अन्, ततो जस् / नमनं नामः / नामोऽस्यास्तीति नामी 'अतोऽनेकस्वरात्' (7 / 2 / 6) इति इन् / 'अवर्णेवर्णस्य' (7 / 4 / 68) इति अस्य लोपः / सिः / ‘इन्हन्पूषा०' (1 / 4 / 87) इति दीर्घः / ईः / 'दीर्घड्या०' (1 / 4 / 45) इति सिलोपः। 'नाम्नो नोऽनह्नः' (2 / 1 / 91) इति नलोपः // 6 / / लृदन्ताः समानाः // 1 // 17 // टुकारावसाना वर्णाः समानाः स्युः / अ आ इ ई उ ऊ ऋ ऋ लु 10 // 7 // _ अ० लुत् अन्ते येषां ते लृदन्ताः / समानमानं समानं तुल्यं मानं परिणाममेषां ते समानाः / 'समानस्य धर्मादिषु' (3 / 2 / 149) इति समानस्य सः / / 7 / / ए ऐ ओ औ सन्ध्य क्षरम् // 1 // 1 // 8 // - ए ऐ ओ औ इत्येते वर्णाः सन्ध्यक्षराणि स्युः // 8 // अ० एश्च ऐश्च ओश्च औश्च, जस् / सूत्रत्वाल्लोपः / 'डुधांग्क् धारणे' धा / सम् / सन्धानं सन्धिः / 'उपसर्गादः किः (5 / 3 / 87) 'इडेत्पुसि चातो लुक्' (4 / 3 / 94) न क्षरति न चलति प्रधानत्वादक्षरम् / सन्धौ सत्यक्षरं सन्ध्य क्षरम् // 8 // ___ अं अः अनुस्वारविसर्गौ // 19 // अकारावुच्चारणार्थों / अं इति नासिक्यो वर्णः / अः इति च कण्ठ्यः / तौ यथासङ्ग्यमनुस्वारविसर्गों

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 310