Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 16
________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य प्रथमः पादः क्तिवाक्यवर्जितमऽर्थवच्छब्दरूपं नामसंज्ञं स्यात् / वृक्षः स्वः धवश्च / अधातुविभक्तिवाक्यमिति किम् ? अहन्, वृक्षान्, साधुर्धर्म ब्रूते // 27 // अ० दधाति क्रियालक्षणमर्थम् इति धातुः / 'कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहन्हायाहिशिपूभ्यस्तुन् (773) इति तुन् / धातुश्च विभक्तिश्च वाक्यं च धा० / न धातु० अधातु विभक्तिवाक्यम्। 'ऋक् गतौ' / अर्यते गम्यते पुरुषैरित्यर्थः / 'कमिपुगार्तिभ्यस्थः' (225) इति थः / अर्थोऽस्यास्तीति / तदस्य०' (72 / 1) इति मतुः / 'मावर्ण०' (2 / 194) इति मस्य वः / सिः / अर्थशब्दोऽभिधेयनिवृत्तिप्रयोजनधनेषु वर्त्तते। इह चाभिधेयार्थः / 'अभिधेयं किमुच्यते तदाह- स्वार्थो द्रव्यं लिङ्ग सङ्ख्या शक्तिरिति / तत्र गोवृक्षादिशब्दानां गोत्ववृक्षत्वादिसामान्यं स्वार्थं विशेष्यम् इत्युच्यते / शाखादिमत्त्वविशेषणं द्रव्यम् / पुंस्त्वादि लिङ्गम् / एकद्वित्वादि सङ्ख्या / कादि शक्तिः / योत्यश्च समुच्चयादिः / आदिशब्दाद्विकल्पावधारणादिः / 'हनंक हिंसागत्योः' हन् ह्यस्तनीदि ‘अड्धातोरादिस्तिन्यां चा०' (4 / 4 / 29) इति अट् 'व्यञ्जनादेः सश्च दः' (4 / 3 / 78) इति दिलुप्। वृक्षान् / शस् / ‘शसोड़ता सश्च नः०' (1 / 4 / 49) इति दीर्घः सस्य न् // 27 // . शिघुट् // 11 // 28 // जस्शसादेशः शिः घुटसंज्ञः स्यात् / पद्मानि पयांसि // 28 // अ० पद्मानि अत्र जस् / पयांसि अत्र शस् / 'नपुंसकस्य शिः' (1 / 4 / 55) अनेन जस्शसोः शिः / 'अप्रयोगीत्' (1 / 1 / 37) इः / एकत्र ‘स्वराच्छौ (1 / 4 / 65) अन्यत्र 'धुटां प्राक्' (1 / 4 / 66) इति नोऽन्तः / एकत्र ‘नि दीर्घः' (1 / 4 / 85) अन्यत्र 'न्स्महतोः' (1 / 4 / 86) इति दीर्घः // 28 // स्त्रियोः स्यमौजस् // 1 // 1 // 29 // सिं औ जस् अम् औ इत्येते पुंसि स्त्रियाञ्च घुटसंज्ञा भवन्ति / राजा राजानौ राजानः। राजानं राजानौ / स्त्रियाम्-सीमा सीमानं सीमानौ 2 सीमानः / [सर्वत्र ‘नि दीर्घः'] // 29 // अ० पुमांश्च स्त्री च पुंस्त्रियौ / तयोः सप्तम्योस् / 'स्त्रियाः' (2 / 1 / 54) इति इय् / सूत्रे औ इति प्रथमाद्वितीयाद्विवचनयोरविशेषेण ग्रहणम् / अतो वृत्तौ उभावपि दर्शितौ // 29 / / . : स्वरादयोऽव्ययम् // 1 // 1 // 30 // ['जस्येदोत्' (1 / 4 / 22) इति ए] - स्वरादयः शब्दा अव्ययसंज्ञाः स्युः / स्वर् / अन्तर् / प्रातर् इत्यादयः // 30 // अ० 'इण्क् गतौ' / इ न वि पूर्वम् / न व्येति न क्षयं यातीत्यव्ययम् / 'लिहादिभ्यः' (5 / 1 / 50) इत्यच् / अन्वर्थसंज्ञा चेयम् / अव्ययमिति लिङ्गविभक्तिकारकनानात्वेऽपि नानारूपतां नाश्रयते / यदुक्तम्-सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु / कारकेषु च सर्वेषु यन्न व्येति तदव्ययम् / / 1 / / अन्वर्थाश्रयणे च स्वराद्यं, स्वराद्यन्तं च (स्वराद्यव्ययमव्ययं भवतीति स्वरादेविशेषणत्वेन तदन्तविज्ञानात्) अव्ययमक्षयमेव भवति इति स्वरादेर्विशेषणत्वेन तदन्तविज्ञानात् परमोचैरित्यादावष्यव्ययसंज्ञा / स्वरादिशब्दा ह्यव्ययाः स्वार्थस्य स्वाभिधेयस्य स्वर्गादेर्वाचकाः, न तु चादिवत् द्योतकाः / स्वः इति सर्वविभक्त्यामप्येक एव रूपम् / / 30 / / चादयोऽसत्त्वे // 1 // 1 // 31 // ["जस्येदोत्' ए] असत्त्वे अद्रव्ये वर्तमानाश्चादयः शब्दा अव्ययसंज्ञा भवन्ति / वृक्षश्च प्लक्षश्च / च / वा / अह / एव।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 310