Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
भावश्च पूर्वमुपपादित एव । न च वाच्यं भविष्यति तर्हि शब्द. ग्रहोऽपि, तस्यापीन्द्रियगोचरत्वात् । तस्य तथात्वेऽपि द्रव्यत्वेन तस्य कथञ्चिद्विजातीयत्वात् । द्रव्यता चास्य तीव्र मन्दभेदात् अनुवायुश्रवः .णात् तीब्रशब्दजन्यवाधिर्योपलम्भात् परिमितक्षेत्रश्रवणविपयत्वात गत्यादेरन्योऽन्याभिभावकत्वाच्चावसेया । गुणत्वे च कथ तस्य श्रोत. श्रवणदेशप्राप्ति.? वीचितरनकदम्बकगोलकन्यायनान्याऽन्यशब्दोत्पत्तिरपि न सडगच्छते एव, दृष्टान्तस्य द्रव्यत्वादिना वैपम्यात् । न च गुणरूप. स, उत्पन्न सन्नमवेतत्वाद् द्रव्ये गच्छति पुरतो येनोत्पादयेन्नूत्नान् गव्दान् दशसु दिक्षु । यद्यप्यु पादयेत् स स्वाधिकरणे पर नान्यत्र तस्य तदुत्पादनसामर्थ्य । नहि सनिकृष्टमपि गुणानपंयति द्रव्यं, नवा घटैकदेशस्थितो रक्ततादिगुणोऽन्यत्रावयवे याति, तन्न गुणरूपताया तस्य स्याच्छवणं । न च कथमेकत्रावयवे उत्पन्न सुख समग्रेऽप्यात्मनीति । स्वभावत्वादेकोपयोगस्वाभाव्याच्च तस्येत्यलं प्रसक्तेन । रूप मूर्त्तत्वमस्यास्तीत्यभ्रादित्वादप्रत्यये रूप-रूपवद् द्रव्यमित्यर्थः । तथाविधाश्च पुद्गला एव 'रूपिण. पुद्गला' इति नियमात् । नियमश्चात्रोभयथैव-पुद्गला एव रूपिणो, रूपिण एव पुद्गलाश्चेति । तथाऽरूपममूर्तत्वमस्यास्तीत्यरूपि, अरूपशब्दस्यामूर्तत्वे रूढत्वात् । अन्यथा स्यादेव बहुव्रीहिणा न रूप यस्येत्यरूपमितिलक्ष गेन मत्वर्थीयानर्थक्य स्याद्वा 'गौरखरवदरण्य'मिति सत्यपि वहुनीहिणार्थप्रतिपादने मत्वर्थीयः । अरूपीणि च धर्माधर्माकाशजीवलक्षणानि अस्तिकायद्रव्याणि सकालानि तान्येव वा द्रव्याणि 'रूपिणपुद्गला' इत्यादावुभयथावधारणादेवेति लभ्यते । आहुश्च-'नित्यावस्थितान्यरूपीणीति परमर्षय. । तृतीयं प्रकारमप्याहु -'सप्पए. समप्पएसे'त्ति । तत्र दिश्यते-निरूप्यतेऽवयवी येन स देशो 'व्यञ्जना'. दिति घन्, विवक्षितवस्तुनो विवक्षितो भाग., प्रकृष्टो-द्विधा कर्त

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 259