Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
सर्वथा मन समायोगे तु मूलशरीरस्य निश्चेष्टतापत्ति, यतोऽणु मनस्तेषा, यावच्छरीरव्यापिताभ्युपगमे च मनसो न तत्कल्पनप्रसङ्ग । युगपज्ज्ञानानेकत्वनिवारण त्वात्मन एकोपयोगस्वाभाव्यात्, रासन प्रत्यक्षकाले स्पार्शनापत्तिवारणाय प्रतिवन्धकत्वकल्पनापेक्षयाऽस्यैवोचितत्वात् । अनित्यं च स्कन्धादि द्रव्य 'सडघा - तभेदेभ्य उत्पद्यन्ते' इतिवचनात् । पूर्वमेकतयाध्यवसित स्कन्धो विभक्ततयाऽधुना द्वयमिदमिति प्रतीयते । एकत्वाव्यवसायोपि भवति तथैव भिन्नयो पूर्वमबुना मीलने । न चेदमवयवितयोत्पादविनागयोरभावे । न चैव धर्मांदी, तेपा विभागाभावात् । ननु घटाकाशादिव्यपदेशेन भवेदाऽऽ कागादेरप्युत्पत्तिनाशप्रसङ्गेनानित्यतेति चेत्, न तस्योपाधिकत्वात् । न हि घटादिनाऽऽकाशस्य किञ्चित् क्रियतेऽमूर्त्तत्वात्तस्य । न च घटादेरुत्पत्तिनाशादिनाऽऽकाशस्यास्ति परावृत्तिभिन्नता वोद्योतस्येव जलधारया काचादिना वा । यच्चावगाहदानस्वभावत्वात्तद्भेदेन भिन्नताऽस्य नोद्येत सा तु न नाभ्युपगम्यते, पर नैतावताऽवयवितयोत्पादविनाशभावी । यद्वासर्वोऽपि पुद्गलास्तिकायोऽनित्योऽणोरपि भेदादुसादात् स्कन्धीभावादिना कथञ्चिन्नागाच्चेति । द्रव्यत्वेन पुद्गलानामवस्थितेरपि भिन्नावयवित्वभावादेव व्यपदेश । यद्वा भिन्नभिन्नव्यपदेशभावेनजीवा पुद्गलाश्चैतद् द्वयमपि भवत्यनित्य, नैव धर्माद्या इति ते नित्या इति व्यपदिष्टा ज्ञेया । एतादृगं 'यदि' ति सामान्यनिर्देशेन यद् यद् यद्यदपेक्षया तथोच्येत तत्तत्तथा तथा ज्ञेयमिति दर्शयति । यदिति वा जीवादि परमाण्वादि वा । किमेवविध ?, इत्याह- द्रव्यपूर्वोक्तस्वरूपं, गुणपर्यायाणामनित्याना सतामपि नात्र चिन्ता, तेषा द्रव्याधारत्वात् । चकार. पूर्वोक्तपक्षत्रयसमानकक्षताद्योतनाय । तद् द्रव्यलोक 'जानीही 'ति पूर्वोक्तमत्राप्यनुयोजनीयम् । भिन्नव्य
1

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 259