Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 16
________________ द्वितीयविशिका १० Avvvv तादृश नियमस्याप्रामाणिकत्वात् त्र्युटयादीनामवयवित्वेऽपि कैश्चिन्नित्यताऽभ्युपगमात् अवयवित्वस्यानित्यताऽप्रयोजकत्वाच्च । तत्त्वतस्तु स्वस्वपर्यायविनाशेन सर्वपा पर्यायविनागिता द्रव्यतोऽविनश्वरत्व चाऽऽकाशदीपमवगन्तव्य सुनिश्चितम् । तत् सुष्ठूच्यते-द्वयणुकाद्या. स्कन्वा धर्माद्याश्च संप्रदेशा , परमाणुरेवाप्रदेश इति । चकारस्तु त्रयाणामपि जीवाजीवरूप्यरूपिसप्रदेशाप्रदेशलक्षणाना द्रव्यलोकता समैवेतिप्रतिपादनार्थ । एतन्त्रय किमित्याह-'जाणाहि दव्वलोग'ति । जानीहि- अववुद्धचस्व, द्रव्यलोकमिति । तत्र द्रव्याण्येव जीवाजीवरूप्यरूपिसप्रदेशाप्रदेशानि लोको-लोकशब्दवाच्यस्तेपामपि निरूपणीयत्वादालोक्यमानत्वाच्च । सञ्जाशब्द एवैव प्रज्ञाप्यते द्वारप्रस्तावादिति द्रव्यलोको। यद्वा द्रव्याण्येव त्रिकालिकपर्यायपरिणामित्वाज्जीवादीनि पर्यायलोककारणानीति तेषा द्रव्यलोकता,भूतभाविकारणार्थत्वाद् द्रव्यशब्दस्य, तदुक्त 'भूतस्य भाविनो वा भावस्य हि कारणं तु : यल्लोके । तद् द्रव्य तत्त्वज्ञ. सचेतनाचेतन कथित'। मिति । न केलं पूर्वोक्तभेदभिन्न एव, किन्त्वन्यथापि भवतीत्याह-'निच्चमनिच्च ज दव्व'ति । तत्र नितरामतिशयेन यम्यते-उपरम्यते नाशादनेनेति नित्यं शिक्यास्याढयमध्यविन्ध्यधिष्ण्यान्ध्यहर्म्यसत्यनित्यादय' (३६४) इति त्ये इष्टरूपनिष्पत्ति । जीवधर्माधर्माकाशपुद्गला , 'नित्यावस्थितान्यरूपीणी तिवचनाता'तद्भावाव्यय नित्य'मित्येवास्य लक्षणम् । नच जीवादीना पर्यायपरावृत्तिसम्भवेऽपि द्रव्यतयास्ति परावृत्तिस्त्रिकालमेकरूपत्वाद् द्रव्यस्य,अन्यथा द्रव्यत्वमेव न भवेत् । विगिष्टनाशे विशेष्यनाशाभ्युपगमो हि द्रव्यपर्याययोः कथञ्चिदभिन्नत्वात् पर्यायाणां व्यपगमादेव । द्रव्य स्वस्वरूपेण तु न नश्यत्येव

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 259