Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
स्कन्धीभावो घटतेऽडगीकारेऽप्यणनामिति । परमाणोः स्पर्शनापेक्षया सप्रदेशत्वनियमात् । युक्तश्चाय पन्था एकस्मिन्प्रदेशे आकाशस्यावगाहनात् षण्णा दिशां चैकैकप्रदेशेन स्पर्शाच्च । दृश्यते च सूक्ष्मोऽपि विन्दु सर्वतः सजातीयः स्पृशन् । न च भवत्यन्यथा कथमपि प्रत्यक्षमधिगम्यमानानां घटादीनामपपत्ति.। भ्रान्तित्वं च तस्य यदभ्युपगम्यते तदेव भ्रान्तिमूलं । न च भ्रान्तमपि सर्वथा - सत्त्वे,शशशृडगभ्रान्त्यनुपलब्धे । केचित्त्वाहु -द्वयणुकादिपुद्गलानां न सन्त्येवावयवास्तस्यावयवित्वानुपपत्तेः। दृश्यादृश्यत्वे तु केशवदुपपादनीये। यत एको न दृश्यतेऽसौ, परं समुदितास्ते दृश्यन्त एव, पुजव्यवहारश्च धान्यराशिवदिति । तदयुक्ततर बन्धाभावे एकावयवग्रहेण समग्रग्रहणस्यायोगात्, घटैकदेशग्रहणेन समग्रघटग्रहणवत्, धान्यसमुदायादेककणग्रहे नैव भवति समग्रग्रहणं न च भवति सम्बन्धशून्यानामणूना ग्रह , परमाणुत्वव्याहतेः केशदृष्टान्तोऽनुपपन्न एवात्र । यतस्तस्यैकस्यापि प्रत्यक्षादासन्ने । न चाणुर्भवति केवल. प्रत्यक्षविषयः कदाचनापि । न च भवति सम्बन्धाभावे स्थौल्योत्पादो। नन्वासीदेव पूर्व चेत् कय नागतोऽर्वाग्दृष्टिपथम् । द्रव्यतयाऽऽसीनतु पर्यायेणेति तु युक्त पन्याः । सति सम्बन्धे योग्ये तदुत्पादात् सत्कार्यवादमतप्रवेश इति चेद् । द्रव्याथिकापेक्षया तथात्वमस्त्येव, पर्यायाथिकापेक्षया परंमुद्भवात्तस्येति । अन्ये त्वाहु -सन्त्ववयविना प्रदेशाः परमाणूनृते, परमाकाशात्मादीना न ते युक्तियुक्ता अभ्युपगन्तु, सावयवत्वेन अनित्यत्वापत्तेरवयविनोऽनित्यत्वनियमादिति । तदप्यसमञ्जसमेव । इहाकाशे ध्रुव इह चन्द्रमा इत्यादिनाकाशस्य शरीरावच्छेदेन ज्ञानोत्पादाभ्यु-.. पगमाच्चात्मनश्च सावयत्वस्यावश्यमभ्युपगमार्हत्वात् । यच्चोदीरित-अवयव्यनित्य इति । तदपि स्वकदाग्रहनऽथिवतलऽलपितामे,

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 259