Book Title: Laghu Kshetra Samsas Granth
Author(s): Charitrashreeji
Publisher: Kumudchandra Jesingbhai Vora

View full book text
Previous | Next

Page 484
________________ શ્રી લઘુક્ષેત્રસમાસપ્રકરણમ मूले कंदे नाले, तं वयरारिट्ठवेरुलिअरूवं । जंबुणमज्झतवणिज्जबहिअदलं रत केसरी ||३८|| कमलद्धपाय पिहुलुच्च-कणगमयकण्णिगोवरिं भवणं । अद्वेगकोस पिहुदीह - चउदसयचालधणुहुच्चं ॥ ३९ ॥ पच्छिमदिसि विणु धणुपण-सयउच्च ढाइज्जसय पिहुपवेसं । दारतिगं इह भवणे, मज्झे दहदेविसयणिज्जं ॥४०॥ ते मूलकमलद्वप-माणकमलाण अहिअसणं । परिखित्तं तचभवणे-सु भूसगाईणि देवी ||४१|| - मूलपउमाउ पुत्रि, महयरियाणं चउण्ह चउपउमा । अवरा सत्त पउमा, अणिआहिवईण सतहं ॥४२॥ वायवा तिसु सुरि-सामन्नसुराण चउसहसपउमा । अट्ठदसबारसहसा, अग्गेयासु तिपरिमाणं || ४३ ॥ इअ बीअपरिक्खेवो, तड़ए चउसु वि दिसासु देवीणं । च च परमसहस्सा, सोलसहस्साऽऽयरवस्वाणं ॥ ४४ ॥ अभिओगाइतिवलए, दुतीसचचाडयाललक्खाई । कडवी लक्खा, सड्ढा वीस सयं सव्वे ||४५॥ पुव्वावरमेरुमुह, दुसु दारलिंगं पि सदिसि दहमाणा । असि भागपमाणं, सतोरणं निग्गयनईयं ॥ ४६ ॥ " जामुत्तरदारदुर्ग, सेसेसु दहेसु ताण मेरुमुहा । सदसि दहासियभागा, तयद्धमाणा य बाहिरिय ||४७|| १ 'पण्णाससहुस्स वीससयं' इति पाठान्तरम् । ४०७

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510