Book Title: Laghu Kshetra Samsas Granth
Author(s): Charitrashreeji
Publisher: Kumudchandra Jesingbhai Vora

View full book text
Previous | Next

Page 506
________________ શ્રી લઘુક્ષેત્રસમાસ પ્રકરણમા धुवरासीसु तिलक्खा, पणपन्न सहस्स छसय चुलसीया । मिलिया हवंति कमसो, परिहितिगं पुफ्खरद्धस्स ॥ २५५ ॥ नइदहणथणियागणि-जिणाइनरजम्ममरणकालाई । । पणयाललक्खजोयण-नरखित्तं मुत्तु नो पुरओ ॥ २५६ ॥ [इति लघुक्षेत्रसमासप्रकरणे पुष्करवरद्वीपार्धाधिकारः] - [अथेषुकारेषु जिनभवनान्याह] चउसु वि उसुआरेसु, इक्किकंनरनगम्मि चत्तारि । कूडोवरि जिणभवणा, कुलगिरिजिणभवणपरिमाणा ॥ २५७ ॥ तत्तो दुगुणपमाणा, चउदारा थुत्तवण्णिअसरूवे । नंदिसरि बावन्ना, चउ कुंडलि रुअगि चत्तारि ॥ २५८ ।। बहुसंखविगप्पे रुअ-गदीवि उच्चत्ति सहस चुलसीई । नरनगसमरुअगो पुण, वित्थरि सयठाणि सहसंको ॥ २५९ ॥ तस्स सिहरम्मि चउदिसि, बीयसहस्सिगिगु चउत्थि अहट्ट । विदिसि चऊ इअ चत्ता, दिसिकुमरिकूडसहसंका ॥ २६० ॥ इहकइवयदीवोदहि-वियारलेसो मए विमइणावि । लिहिओ जिणगणहरगुरु-सुअसुअदेवीपसाएणं ॥ २६१ ॥ सेसाण दीवाण तहोदहीणं, वियारवित्थारमणोरपारं । सया सुआओ परिभावयतु, सव्वंपि सव्वन्नुमइक्कचित्ता ॥ २६२ ॥ सूरिहि जं रयणसेहरनामएहिं, अप्पत्थमेव रइयं नरखित्तविक्वं । संसोहियं पयरणं सुयणेहि लोए, पावेउ तं कुसलरंगमई पसिद्धिं ॥ २६३ ।। [इति इषुकारेषु जिनभवनानि] [श्रीलघुक्षेत्रसमासप्रकरणं संपूर्णम् ] ..

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510