Book Title: Laghu Kshetra Samsas Granth
Author(s): Charitrashreeji
Publisher: Kumudchandra Jesingbhai Vora

View full book text
Previous | Next

Page 500
________________ શ્રી લઘુક્ષેત્રસમાસાકરણમ ॥ अथ द्वितीयो लवणसमुद्राधिकारो भण्यते ॥ गोतित्थं लवणोभय, जोअणपणनवइसहस जा तत्थ । समभूतलाओ सगसय-जलवुड्ढी सहसमोगाहो ॥ १९५ ॥ तेरासिएण मज्झि-लरासिणा संगुणिज्ज अंतिमगं । तं पढमरासिभइयं, उव्वेहं मुणसु लवणजले ॥ १९६ ॥ हिटुवरि सहसदसगं, पिहुला मूलाउ सतरसहसुच्चा । लवणसिहा सा तदुवरि, गाउदुगं वड्ढइ दुवेलं ॥ १९७ ॥ बहुमज्झे चउदिसि चउ, पायाला वयस्कलससंठाणा । जोअणसहस्स जड्डा, तहसगुणहिट्ठबरि रुंदा ॥ १९ ॥ लफ्रंवं च मज्झि पिहुला, जोअणलक्ख च भूमिमोगाढा । पुव्वाइसु वडवामुह-केजुवजूवेसराभिहाणा ॥ १९९ ॥ अन्ने लहुपायाला, सगसहसा अडसया सचुलसीआ । पुव्वुत्तसयंसपमा-णा तत्थ तत्थ प्पएसेसु ॥ २० ॥ कालो अ महाकालो, वेलंब पभंजणो अ चउसु सुरा । पलिओवमाउणो तह, सेसेसु सुरा तयद्धाऊ ॥२०१॥ २३. ४ सव्वेसिमहो-भागे वाऊ मज्झिल्लयम्मि जलवाऊ । केवलजलमुवरिल्ले, भागदुगे तत्थ सासुव्व ॥ २०२ ॥ बहवे उदारवाया, मुच्छति खुहति दुण्णिवाराओ । एगअहोरत्ततो, तया तयो वेलपरिखुड्ढी ॥ २०३ ॥ बायालसद्विदुसयरि-सहसा नागाण मझुवरि बाहिं । वेलं धरंतिकमसो, चउहत्तरु लक्खु ते सव्वे ॥ २०४ ॥

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510