Book Title: Kural Kavya Author(s): G R Jain Publisher: Vitrag Vani Trust Registered Tikamgadh MP View full book textPage 8
________________ - कुक्ल काव्य - परिच्छेदः १ ईश्वर स्तुतिः 'अ' वर्णो वर्तते लोके शब्दानां प्रथमो यथा । तथादिभगवानस्ति पुराणपुरुषोत्तमः ||१|| यदि नो यजसे पादौ सर्वज्ञपरमेष्टिनः । अखिलं तर्हि वैदुष्यं मुधा ते शास्त्रकीर्तने ।।२।। वर्तेते पावनौ पादौ स्वर्णाम्भोजविहारिणः । शरप्यौ हृदये यस्य स नूनं चिरमेधते ।।३।।। वीतरागस्य देवस्य रक्तः पादारविन्दयोः ।। यो धन्यः स घुमाल्लोके दुःखी न स्यात् कदाचन ।।४।। उत्साहेन समायुक्ता नित्यं गायन्ति ये प्रभोः । गुणान्, भवन्ति ते नैव कर्मदुःखोपभोगिनः ।।५।। आत्मना जयिना तेन यो धर्माध्वा प्रदर्शितः । तं नित्यं येऽनुगच्छन्ति ते नूनं दीर्घजीविनः ।।६।। दुःखजालसमाकीर्णेऽगाधे संसारसागरे । कृच्छ्रान्मुक्तः स एवास्ति यस्यैकः शरणं प्रभुः ।।७।। धर्मसिन्धोर्मुनीशस्य लीना ये पदकंजयोः । त एव तरितुं शक्ताः क्षुब्धं तारुण्यवारिधिम् ।।८।। निष्क्रियेन्द्रियसंकाशा मानवास्ते महीतले । पादद्वयं नमस्यन्ति ये नाष्टगुणधारिणः ।।६।। जन्ममृत्युमहाम्भोधेः पारं गच्छन्ति ते जनाः । पावनी शरणं येषां योगीन्द्रचरणौ ध्रुवम् ।।१०।।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 332