Book Title: Kural Kavya
Author(s): G R Jain
Publisher: Vitrag Vani Trust Registered Tikamgadh MP

View full book text
Previous | Next

Page 10
________________ कुरल काव्य परिच्छेदः 3 मुनिमाहात्म्यम् परिग्रह परित्यज्य जाता ये तु तपस्विनः । तेषां गायन्ति शास्त्राणि माहात्म्यं सर्वतोऽधिकम् 119|| ऋषीणां पूर्णसामर्थ्यं वेत्तुं को मानवः क्षमः । दिवंगतान् यथा जीवन् संख्यातुं को जनः क्षमः ||२|| मुक्तेर्भिन्नं भवं ज्ञात्वा त्यक्तो येन महात्मना । उद्योतितं जगत्सर्वं तेनैव निजतेजसा ||३|| स्वर्गक्षेत्रस्य बीजानि संयमेन तपोधनाः । इन्द्रियाणि वशे येषामंकुशेन गजो यथा ||४|| विजिताक्षमहर्षीणां शक्तिरत्रास्ति कीदृशी । ज्ञातुमिच्छसि चेत्तर्हि पश्य भक्तं सुराधिपम् ||५| करोति दुष्करं कार्यं सुकरं पुरुषोत्तमः । करोति सुकरं कार्य दुष्करं पुरुषाधमः ।। ६ ।। स्पर्शे रसेऽथवा गन्धे रूपे शब्दे च यन्मनः । क्रमते नैव तस्यास्ति योगो विष्टपशासने ||७ ये सन्ति धार्मिका ग्रन्थाः समस्ते धरिणीतले । आलोकं तेऽपि कुर्वन्ति मुनीनां सत्यवादिनाम् ||८|| || त्यागस्य शिखरारूढो मोहग्रन्थिमपास्य यः । क्षणं सहेत तत्क्रोधमेवं नास्ति नरो भुवि || ६ || साथुस्वभावमापन्ना मुनयो ब्राह्मणा मताः । यतस्तेषां सदा चित्ते जीवानां करुणा स्थिता ||१०|| 3

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 332