Book Title: Kural Kavya Author(s): G R Jain Publisher: Vitrag Vani Trust Registered Tikamgadh MP View full book textPage 9
________________ परिच्छेदः २ मेषमहिमा. यथासमयसंजाता वृष्टिर्यस्योपकारिणी । वारिवाहः सुधारूपस्तेनेदं वर्तते जगत् ।।१।। सर्वस्वादिष्टखाद्यानां मूलं जलद उच्यते । नेदमेव स्वयं वारि भोजनांग प्रतिष्ठितम् ।।२।। मेघवृष्टिं बिना लोके दुर्भिक्षं संप्रजायते । समन्तात् सागरैर्युक्ता भूरपि स्यात् प्रपीडिता ।। ३11 जीवनाधारभूतानि स्वर्गस्रोतांसि वारिदाः । विलीनाश्चेत् कृषि नूनमहास्यन् हलजीविनः ।।४।। तिवृष्टिबलाज्जाता. क्षा में किस मानकाः । समृद्धास्ते हि भूयोऽपि जायन्ते वारिवर्षणात् ।।५।। खात् पतन्ती पयोवृष्टिर्विरता चेत् कदाचन । तृणजन्मविलुप्तिः स्यादन्येषां दूरगा कथा ।।६।। वीभत्सदारुणावस्था जायेताहो सरित्पतेः । तज्जलस्य ग्रहोत्सर्गौ न कुर्याच्चेत् पयोधरः ।।७।। देवानां परितोषाय सपर्या पंक्तिभोजनम् । सर्वाण्येतानि लुप्यन्ते विलुप्ते व्योम्नि वारिदे ।।८।। दानिनां दानकर्माणि शूराणां चैव शूरता। जपहोमक्रियाः सर्वा नष्टा नष्टे वलाहके ।।६।। संभवन्ति समस्तानि कार्याणि जलदागमे । सदाचारोऽपि तेनैव विदुषामेष निश्चयः ।।१०।।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 332