Book Title: Kural Kavya
Author(s): G R Jain
Publisher: Vitrag Vani Trust Registered Tikamgadh MP
View full book text
________________
कुरल काव्य
परिच्छेदः 8 गृहिणी
यस्यामस्ति सुपत्नीत्वं सैवास्ति गृहिणी सती । गृहस्यायमनालोच्य व्ययते न पतिव्रता || १ ||
दृष्टि नास्ति गुहे दात पत्नी स्वगुणभूषिता । अन्यवैभवयोगे ऽपि कष्टं गार्हस्थ्यजीवनम् ||२||
यत्र पत्नी गुणैराढया तत्र श्रीः सर्ववस्तुनः । यदि पत्नी गुणैर्हीना त्रुटि: कस्य न वस्तुनः || ३||
पातिव्रत्यबलेनैव यदि स्त्री शक्तिशालिनी । + ततोऽधिकः प्रभावः कः प्रतिष्ठावर्धको भुवि || ४ || सर्वदेवान् परित्यज्य पतिदेवं नमस्यति ।
प्रातरुस्थाय या नारी तद्वश्या वारिदाः स्वयम् ॥५॥ आदृता पतिसेवायां रक्षणे कीर्तिधर्मर्यो
अद्वितीया सतां मान्या पत्नी या पतिदेवता ||६||
गुप्तस्थाननिवासेन स्त्रीणां नैव सुरक्षणम् । अक्षाणां निग्रहस्तासां केवलो धर्मरक्षकः ||
प्रसूते या शुभं पुत्रं लोकमान्य विदाम्वरम् । स्तुवन्ति देवता नित्यं स्वर्गस्था अपि तां मुदा ||८||
यस्य गेहाद् यशोवल्याः प्रसारो नैव जायते । उद्ग्रीवः सन् कथं शत्रोर सिंह इवैति सं
वरील
विशुस्मादृतं गेहमुत्तमो करें उच्यते । सुसंततिस्तु माहात्म्यपराकाष्ठा प्रकाशिनी ।। १० । ।
w
6

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 332