________________
कुरल काव्य
परिच्छेदः 8 गृहिणी
यस्यामस्ति सुपत्नीत्वं सैवास्ति गृहिणी सती । गृहस्यायमनालोच्य व्ययते न पतिव्रता || १ ||
दृष्टि नास्ति गुहे दात पत्नी स्वगुणभूषिता । अन्यवैभवयोगे ऽपि कष्टं गार्हस्थ्यजीवनम् ||२||
यत्र पत्नी गुणैराढया तत्र श्रीः सर्ववस्तुनः । यदि पत्नी गुणैर्हीना त्रुटि: कस्य न वस्तुनः || ३||
पातिव्रत्यबलेनैव यदि स्त्री शक्तिशालिनी । + ततोऽधिकः प्रभावः कः प्रतिष्ठावर्धको भुवि || ४ || सर्वदेवान् परित्यज्य पतिदेवं नमस्यति ।
प्रातरुस्थाय या नारी तद्वश्या वारिदाः स्वयम् ॥५॥ आदृता पतिसेवायां रक्षणे कीर्तिधर्मर्यो
अद्वितीया सतां मान्या पत्नी या पतिदेवता ||६||
गुप्तस्थाननिवासेन स्त्रीणां नैव सुरक्षणम् । अक्षाणां निग्रहस्तासां केवलो धर्मरक्षकः ||
प्रसूते या शुभं पुत्रं लोकमान्य विदाम्वरम् । स्तुवन्ति देवता नित्यं स्वर्गस्था अपि तां मुदा ||८||
यस्य गेहाद् यशोवल्याः प्रसारो नैव जायते । उद्ग्रीवः सन् कथं शत्रोर सिंह इवैति सं
वरील
विशुस्मादृतं गेहमुत्तमो करें उच्यते । सुसंततिस्तु माहात्म्यपराकाष्ठा प्रकाशिनी ।। १० । ।
w
6