________________
कुरल करण्य
पविजेता संततिः
यदि पुण्यात् कुले जन्म बुद्धिमत्याः सुसंततेः । ततो ऽधिकं परं श्रेयो न मन्येऽहं महीतले ।।१||
निष्कलंका सदाचारभूषिता यस्य संततिः । सप्तजन्मसमाप्त्यन्तं नासौ पापस्य भाजनम् ||२||
आनन्ददायिनी पुंसः संततिः सत्यसम्पदा । निधानं प्राप्यते पुण्यैरीदृशं सुखदायकम् ||३||
शिशुभिर्लघुहस्ताभ्यां मध्यते यत् सुभोजनम् । तद्रसास्वादनं नूनं पीयूषस्वादसन्निभम् || ४ || अंगस्पर्शो हि बालानां देहे पूर्णसुखोदयः । निसर्गललितालापस्पेषां कर्णरसायनम् ||५||
वेणुध्वनी सुमाधुर्यं वीणा स्वादीयसी बहुः । एवं वदन्ति यैर्नैव श्रुता संततिकाकिली || ६ | प्रजां प्रति पितुः कार्यमिदमेवावशिष्यते । मध्येसभं यथा स्यात् सा बुधपंक्ती गुणादृता ||७||
सर्वेषां जायते मोदो दृष्ट्वा हर्षविकासिनीम् । बुद्धिवैभवमाहात्म्यैरात्मनोऽप्यधिकां प्रजाम् ||८||
प्रकाशते सुतोत्पत्त्या मातुर्मोदस्य वारिधिः । तत्कीर्तिश्रवणात्तस्या उद्वेलः स च जायते ॥ ६॥
यदुदात्तां कृतिं वीक्ष्य पृच्छेयुर्जनकं जनाः । यदीदृक् तपसा केन सुतो लब्धः स नन्दनः || १|
Smar
7