________________
जा, कुरल काव्य र परिच्छेदः ८
प्रेम
अर्गला क्वापि नो नूनं प्रेमद्वारनिरोधिनी । सूच्यतेऽश्रुनिपातेन मानसे तस्य संस्थितिः ।। १।।
ये. नर प्रेपशूलो हि जीतत्पनः कुते ।
परं प्रेमानुरक्तस्य कीकसंच परार्थकृत् ।।२।। प्रेमामृतरसास्वादलालसोऽयं हि चेतनः । सम्मतोऽभूत्पुनर्बद्धं पिंजरेऽस्थिविनिर्मिते ।।३।।
प्रेम्णः संजायते स्नेहः स्नेहात् साधुस्वभावता ।
अमूल्यं मित्रतारत्नं सूते सा स्नेहशीलता ॥४॥ यदिहास्ति परत्रापि सौभाग्यं भाग्यशालिनः ।। तत् स्नेहस्य पुरस्कारो विश्रुतेयं जनश्रुतिः ।।५।।
साधुभिः सह कर्तव्यः प्रणयो नेतरैः समम् 1 .
नेयं सूक्तिर्यतः स्नेहः खलस्यापि जये क्षमः ।।६।। ।। अस्थिहीनं यथा कीटं सूर्यो ‘दहति तेजसा । नधा दान धर्मश्च प्रेमशून्यं नृकीटकम् ।।७।।
मरुभूमी यदा स्थाणुर्भवेत् पल्लवसज्जितः ।।
तदा प्रेमविहीनोऽपि भवेद् ऋद्धिसमन्वितः ।।८।। आत्मनो भूषणं प्रेम यस्य चित्ते न विद्यते । . बाह्यं हि तस्य सौन्दर्य व्यर्थं रूपधनादिजम् '१६।।
जीवनं जीवनं नैव स्नेहो जीवनमः । । । प्रेमहीनों नरों नूने मांति नास्थिसनाः ।। १८५॥