SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ जा, कुरल काव्य र परिच्छेदः ८ प्रेम अर्गला क्वापि नो नूनं प्रेमद्वारनिरोधिनी । सूच्यतेऽश्रुनिपातेन मानसे तस्य संस्थितिः ।। १।। ये. नर प्रेपशूलो हि जीतत्पनः कुते । परं प्रेमानुरक्तस्य कीकसंच परार्थकृत् ।।२।। प्रेमामृतरसास्वादलालसोऽयं हि चेतनः । सम्मतोऽभूत्पुनर्बद्धं पिंजरेऽस्थिविनिर्मिते ।।३।। प्रेम्णः संजायते स्नेहः स्नेहात् साधुस्वभावता । अमूल्यं मित्रतारत्नं सूते सा स्नेहशीलता ॥४॥ यदिहास्ति परत्रापि सौभाग्यं भाग्यशालिनः ।। तत् स्नेहस्य पुरस्कारो विश्रुतेयं जनश्रुतिः ।।५।। साधुभिः सह कर्तव्यः प्रणयो नेतरैः समम् 1 . नेयं सूक्तिर्यतः स्नेहः खलस्यापि जये क्षमः ।।६।। ।। अस्थिहीनं यथा कीटं सूर्यो ‘दहति तेजसा । नधा दान धर्मश्च प्रेमशून्यं नृकीटकम् ।।७।। मरुभूमी यदा स्थाणुर्भवेत् पल्लवसज्जितः ।। तदा प्रेमविहीनोऽपि भवेद् ऋद्धिसमन्वितः ।।८।। आत्मनो भूषणं प्रेम यस्य चित्ते न विद्यते । . बाह्यं हि तस्य सौन्दर्य व्यर्थं रूपधनादिजम् '१६।। जीवनं जीवनं नैव स्नेहो जीवनमः । । । प्रेमहीनों नरों नूने मांति नास्थिसनाः ।। १८५॥
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy