________________
-
कुबल काव्य
-
अतिथि सत्कारः बहुकष्टसमाकीर्णं गृहभारं मनीषिणः । वहन्ति केवलं वीक्ष्य पुण्यमातिथ्यपूजनम् ।।१।।
यदि दैवाद् गृहे वासो देवस्यातिथिरूपिणः ।
पीयूषस्यापि पानं हि तं विना नैव शोभते ।।२।। गृहागतातिर्भक्तेर्यो हि नैव प्रमाद्यति । तस्योपरि न चायाति विपत्तिः कापि कष्टदा ।।३।।
योग्यातिथैः सदा यस्य स्वागते मानसीस्थितिः । ।
श्रियोऽपि जायते मोदो वासार्थं तस्य समनि ।।४।। शेषमन्नं स्वयं भुङ्क्ते पूर्व भोजयतेऽतिथीन् । क्षेत्राण्यकृष्टपच्यानि नूनं तस्य महात्मनः ।।५।।
पूर्वं सम्पूज्य गच्छन्तमागच्छन्तं प्रतीक्षते ।
यः पुमान् स स्वयं नूनं देवानां सुप्रियोऽतिथिः ।।६।। आतिथ्यपूर्णमाहात्म्यवर्णने न क्षमा चयम् । दातृपात्रविधिद्रव्यैस्तस्मिन्नस्तिविशेषता ।।७।।
अकर्ताऽतिथियज्ञस्य शोकमेवं गमिष्यति ।
संचितोऽयं महाकोषः पंचत्वे हा न कार्यकृत् ।१८॥! योग्यवैभवसद्भावे येनाहो नेज्यतेऽतिथिः । दरिद्रः स नरो नूनं मूर्खाणांच शिरोमणिः ।।६।।
आघातं म्लानतां याति शिरीषकुसुमं परम् । एकेन दृष्टिपातेन म्रियतेऽतिथिमानसम् ।।१०।।