Book Title: Kural Kavya
Author(s): G R Jain
Publisher: Vitrag Vani Trust Registered Tikamgadh MP
View full book text
________________
कुरल काव्य
परिच्छेदः ४ धर्ममाहात्म्यम्
धर्मात् साधुतरः कोऽन्यो यतो विन्दन्ति मानवाः । पुण्यं स्वर्गप्रदं नित्यं निर्वाणंच सुदुर्लभम् ||१||
धर्मान्नास्त्यपरा काचित् सुकृतिर्देहधारिणाम् । तत्त्यागान्न परा काचिद् दुष्कृतिर्देहभाजिनाम् ||२||
सत्कृत्यं सर्वदा कार्यं यदुदर्के सुखावहम् । पूर्णशक्तिं समाधाय महोत्साहेन धीमता || ३ ||
सर्वेषामेव धर्माणामेष सारो विनिश्चितः । मनः शुद्धिं विहायान्यो वृथैवाडम्बरो महान् ||४|| दुर्वचोलोभकोपेर्ष्या हातव्या धर्मलिप्सुना । इदं हि धर्मसोपानं धर्मज्ञैः परिनिश्चितम् ||५|
करिष्यामीति संकल्पं त्यक्त्वा धर्मी भव द्रुतम् । धर्म एव परं मित्रं यन्मृत्यो सह गच्छति ॥ ६ ॥ धर्मेण मा पृच्छैवं कदाचन ।
को गुणः खलु शिवकावाहकान् दृष्ट्वा तस्यांचारूढभूपतिम् ||७||
व्यर्थ न याति यस्यैकं धर्माचारं विना दिनम् । जन्ममृत्युमहाद्वारं मुद्रितं तेन साधुना ॥ ८ ॥
सुखं धर्मसमुद्भूतं सुखं प्राहुर्मनीषिणः । अन्यथा विषयोद्भूतं लञ्जादुःखानुबन्धि तत् ||६|| कार्यं तदेव कर्तव्यं यत् सदा धर्मसंभृतम् धर्मेणासंगतं कार्यं हातव्यं दूरतो द्रुतम् ||१०||
4

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 332