________________
परिच्छेदः २
मेषमहिमा. यथासमयसंजाता वृष्टिर्यस्योपकारिणी । वारिवाहः सुधारूपस्तेनेदं वर्तते जगत् ।।१।।
सर्वस्वादिष्टखाद्यानां मूलं जलद उच्यते ।
नेदमेव स्वयं वारि भोजनांग प्रतिष्ठितम् ।।२।। मेघवृष्टिं बिना लोके दुर्भिक्षं संप्रजायते । समन्तात् सागरैर्युक्ता भूरपि स्यात् प्रपीडिता ।। ३11
जीवनाधारभूतानि स्वर्गस्रोतांसि वारिदाः ।
विलीनाश्चेत् कृषि नूनमहास्यन् हलजीविनः ।।४।। तिवृष्टिबलाज्जाता. क्षा में किस मानकाः । समृद्धास्ते हि भूयोऽपि जायन्ते वारिवर्षणात् ।।५।।
खात् पतन्ती पयोवृष्टिर्विरता चेत् कदाचन ।
तृणजन्मविलुप्तिः स्यादन्येषां दूरगा कथा ।।६।। वीभत्सदारुणावस्था जायेताहो सरित्पतेः । तज्जलस्य ग्रहोत्सर्गौ न कुर्याच्चेत् पयोधरः ।।७।।
देवानां परितोषाय सपर्या पंक्तिभोजनम् ।
सर्वाण्येतानि लुप्यन्ते विलुप्ते व्योम्नि वारिदे ।।८।। दानिनां दानकर्माणि शूराणां चैव शूरता। जपहोमक्रियाः सर्वा नष्टा नष्टे वलाहके ।।६।।
संभवन्ति समस्तानि कार्याणि जलदागमे । सदाचारोऽपि तेनैव विदुषामेष निश्चयः ।।१०।।