SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः 3 मुनिमाहात्म्यम् परिग्रह परित्यज्य जाता ये तु तपस्विनः । तेषां गायन्ति शास्त्राणि माहात्म्यं सर्वतोऽधिकम् 119|| ऋषीणां पूर्णसामर्थ्यं वेत्तुं को मानवः क्षमः । दिवंगतान् यथा जीवन् संख्यातुं को जनः क्षमः ||२|| मुक्तेर्भिन्नं भवं ज्ञात्वा त्यक्तो येन महात्मना । उद्योतितं जगत्सर्वं तेनैव निजतेजसा ||३|| स्वर्गक्षेत्रस्य बीजानि संयमेन तपोधनाः । इन्द्रियाणि वशे येषामंकुशेन गजो यथा ||४|| विजिताक्षमहर्षीणां शक्तिरत्रास्ति कीदृशी । ज्ञातुमिच्छसि चेत्तर्हि पश्य भक्तं सुराधिपम् ||५| करोति दुष्करं कार्यं सुकरं पुरुषोत्तमः । करोति सुकरं कार्य दुष्करं पुरुषाधमः ।। ६ ।। स्पर्शे रसेऽथवा गन्धे रूपे शब्दे च यन्मनः । क्रमते नैव तस्यास्ति योगो विष्टपशासने ||७ ये सन्ति धार्मिका ग्रन्थाः समस्ते धरिणीतले । आलोकं तेऽपि कुर्वन्ति मुनीनां सत्यवादिनाम् ||८|| || त्यागस्य शिखरारूढो मोहग्रन्थिमपास्य यः । क्षणं सहेत तत्क्रोधमेवं नास्ति नरो भुवि || ६ || साथुस्वभावमापन्ना मुनयो ब्राह्मणा मताः । यतस्तेषां सदा चित्ते जीवानां करुणा स्थिता ||१०|| 3
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy