Book Title: Kumtahivish Janguli Mantra
Author(s): 
Publisher: Pravinchandra Amrutlal Shah

View full book text
Previous | Next

Page 17
________________ 8| जाव परिणमति तावं च णं तस्स जीवस्स असे अंतकिरिया भवति ?, णो इणढे समढे, से केणद्वेणं भंते ! एवं है वुच्चति-जावं च णं से जीवे सता समितं जाव अंते अंतकिरिया ण भवति ?, मंडियपुत्ता! जावं च णं से जीवे सताएं समितं जाव परिणमति तावं च णं से जीवे आरंभति संरंभति समारंभति आरंभे वट्टति संरंभे वट्टति समारंभे वट्टति है आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सरंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूताणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाऐ तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टति, से तेणद्वेणं मंडियपुत्ता!! एवं वुच्चति-जावं च णं से जीवे सता समितं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न है भवइ ॥ जीवे णं भंते ! सया समियं णो एयइ जाव णो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो 8 | परिणमति । जाव च णं भंते ! से जीवे नो एयति जाव नो तंत भावं परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ?, हंता ! जाव भवति । से केणद्वेणं भंते ! जाव भवति ?, मंडियपुत्ता ! जावं च णं से जीवे सता समितं णो एयति जाव हूँ -णो परिणमति तावं च णं से जीवे णो आरंभति णो संरंभति णो समारंभइ नो आरंभे वट्टति णो संरंभे वट्टति है णो समारंभे वद्दति अणारंभमाणे असंरंभमाणे असमारंभमाणे आरंभे अवट्टमाणे संरंभे अवमाणे समारंभे अवट्टमाणे बहूर्ण पाणाणं भूयाणं जीवाणं सत्ताणं अदुक्खावणयाए जाव अपरियावणयाए वट्टति। से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से णूणं मंडियपुत्ता! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ :, हता! मसमसाविज्जइ, से जहा णामए-केइ पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदू पक्खिवेज्जा,

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33