Book Title: Kumtahivish Janguli Mantra
Author(s): 
Publisher: Pravinchandra Amrutlal Shah

View full book text
Previous | Next

Page 32
________________ कुमताहि॥१५॥ विषयुक्ति | जाङ्गली मन्त्रः ॥ संवत् १६८० वर्षे कार्तिकमासे कृष्णपक्षे द्वादशी(१२)तिथौ रविवारे स्थंभवास्तव्यं ओदीच्यज्ञातीय-जोसी नानजीसूत-यशरामेन पुस्तकं लिखितं लेखकपाठकयोः शुभं भवतु ॥ वाच्यमानः श्रूयमाणः, पठयमानश्च सादरम् । लेख्यमानं पुस्तकेषु, ग्रन्थोऽयं मे प्रवर्तताम् ॥१॥ सूर्याचन्द्रमसौ यावत् , यावत् सप्तधराधराः। यावत्तपागणस्तावत् , अयं जयतु पुस्तकः ॥२॥ S HAYRECHARSHITRAKAR श्रीकुमताहिविषमविषोत्तारजागुलीमन्त्रनामक शास्त्रं संपूर्णम् ॥ IP॥१५॥

Loading...

Page Navigation
1 ... 30 31 32 33