Book Title: Kumtahivish Janguli Mantra
Author(s):
Publisher: Pravinchandra Amrutlal Shah
View full book text
________________
ENGCISIS
अन्यच्च त्वं जानीपे केवलिनि सर्वथा जीववधसंभवं निराकुर्वन्नहं विशेषगुणारोपं करोमि, एतच्चिन्तनमपि - मिथ्या। यता-असतः सतः कथनं १, सतोऽसतः कथनम् २, उभे अपि मिथ्यैव ते त्वमत्रार्थे उत्सूत्रवायेव भवसि न ॐ सूत्रवादीति । एवं वदतस्तव यमुत्सूत्रवादित्वं न भवति तदा केवलिनि भक्ति निषेधयतो दिगम्बरस्य निह्ववत्वं कथं र स्यात्तेन भक्तिदोषं निराकुर्वता विशेषगुणारोप एव कृतस्तेन यथा तस्याऽसदारोपं कुर्वतो निववत्वं तथा तवाप्यसद्गु
णारोपं कुर्वत उत्सूत्रवादित्वं दुनिरमिति हितवाक्यं मत्वा स्वहितं कुरु येनेहलोके परस्मिन् लोकेऽपि च बोधि2 वीजावाप्तिः स्यादिति मंगलम् ॥
इमां रीतिं त्वं चक्षुपा दृष्ट्वापि यथा सिद्धान्तपीयूषमहार्णवस्य । सारं सुधां तत् परिगृह्य चक्रे, भूयादिदं दुर्मतसर्पसर्पद्विपापहारप्रवणं सुशास्त्रम् ॥१॥ सामध्यभावात् किल पुस्तकानां, छद्मस्थभावान्मतितुच्छतायाः मया ह्यनाभोगवशायदत्र लिपीकृतं तद्विबुधैः सुशोध्यम् ॥२॥ सिद्धान्तवाङ्मयोऽयं कुमततमोरत्नराजदीपरविः।। ग्रन्थोऽयं भवतान्मे तत्त्वार्थविवेचने च तु ॥३॥
श्रीरस्तु॥
-3*

Page Navigation
1 ... 29 30 31 32 33