Book Title: Kumtahivish Janguli Mantra
Author(s): 
Publisher: Pravinchandra Amrutlal Shah

View full book text
Previous | Next

Page 22
________________ ॐॐॐ कुमताहि॥१०| आयारंभा परारंभा तदुभयारंभा जाव अणारंभा । तत्थ ण जे ते संसारसमावण्णगा ते दुविहा पण्णता, तं जहा-संजया या विपयुक्तिअसंजया य। तत्थ णं जे ते संजता ते दुविहा पण्णता, तं जहा-पमत्तसंजता य अप्पमत्तसंजता य। तत्थ णं जे ते अप्पमत्तसंजता जाङ्गुलीते ण णो आयारंभा णो परारंभा जाव अणारंभा। तत्थ णं जे ते पमत्तसंजता ते सुहं जोगं पडुच्च णो मन्त्रः ॥ आयारंभा नो परारंभा जाव अणारंभा । असुभं जोगं पडच्च आयारंभावि जाव णो अणारंभा । तत्थ णं जे ते असंजता ते अविरतिं पडुच्च आयारंभावि जाव णो अणारंभा, से तेणठणं गोयमा ! एवं वुचति-अत्थेगतिया जीवा जाव अणारंभा ॥ इति भगवत्यां प्रथमशतके प्रथमोद्देशके सूत्रं १६॥ अत्र सिद्धानामनारंभकत्वं निरुपचारतः परं सर्वेषामप्रमत्तानामनारंभकत्वं कथं स्यादतोऽस्य सूत्रस्य वृत्तिर्लिख्यते-से केणटेणंति अथ केन कारणेनेत्यर्थः, दुविहा पण्णत्तेत्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मतभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् संयतत्वात् प्रमादपरत्वाच्च इत्यत आह-सुभं जोगं पडश्चत्ति शुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरणम् , . अशुभयोगस्तु तदेवानुपयुक्ततया, आह च-पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडिलेहणा पमत्तो छण्हपि विराहओ होइ ॥१॥ तथा-सव्वोपमत्तजोगो समणस्स उ होइ आरंभोत्ति ततः शुभाशुभौ योगावात्मारंभादिकारणमिति । अविरई पडुच्चत्ति इहायं भावः यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततोऽनिवृत्ताः, अतोऽसंयतानामविरतिस्तत्र ॥१०॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33