Book Title: Kumtahivish Janguli Mantra
Author(s):
Publisher: Pravinchandra Amrutlal Shah
View full book text
________________
है विषयुक्ति
कुमताहि॥१२॥
SCRIB
जाङ्गुली
मन्त्रः ॥
७
|
' आज पछी श्रीपूज्यनी आशा थकी विपरीत प्ररूपणा थाइ तु अम्हनई भगवनजी जे आश दिइ ते अम्ो कर्तुं अंगीकार करतुं सही ३1
अत्र पू० पं. लब्धिसागरगणिमतं
पू० पं. दर्शनसागरगणिमतं पू० पं. भक्तिसागरगणिमतं पू० पं. कुंअरसागरमतं
|
C|
%88-964955
अथैनन्मिथ्यादु.कृतं कुंभकारक्षुल्लकमिथ्यादु.कृतवद्विधाय तदनु श्रीसूरीणामादेशात् सूरतिबंदिरे समागत्य चेतसि चिन्तितामर्पस्वोत्सूत्रभाषितात्संजातहठः हठादेव च स्वयमेव कृतां प्रवचनपरीक्षाया ४४ गाथां अपच्चक्खाणा किरिया इति रूपां विस्मारयन् ५ सर्वज्ञशतकं चकार मा श्रीहीरविजयसूरयोऽन्ये वा केचिज्जानन्तु इति धियावच्छन्नं रक्षितवान् । तद्नु श्रीहीरविजयसूरयो महतामहेन मेवात-मेवाड-मरुस्थली-मालव-वागड-कच्छ-गूर्जरात्रादिदेशसंधैः सह श्रीशत्रुजयतीर्थयात्रां विधाय द्वीपबंदिरासन्नोन्नतदुर्गे चतुर्मासकं चक्रुस्तदनु संजातासाध्यरोगा द्वितीयं चतुर्मासकं तत्रैव स्थिताः, संवत् १६५२ वर्षे भाद्रपद शुकैकादश्यां कृतानशनाश्चित्तसमाधिभाजः स्वर्जग्मुः तच्चित्तासन्नाम्रवने भाद्रमासेऽपि फलदर्शनेन देवसानिध्यमवगत्य सर्वे चमत्कार प्रापुः । तदनु श्रीविजयसेनसूरयो गोमिथुन- हैं

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33