Book Title: Kumtahivish Janguli Mantra
Author(s):
Publisher: Pravinchandra Amrutlal Shah
View full book text
________________
महिपमिथुनवधनिषेधमृतस्वमोचनमनुष्यबंदग्रहनिवारणस्फरन्मानप्राप्तसन्मानाः पातसाहि श्री ५ श्रीअकब्बरमहाराजाधिराजानुज्ञां प्राप्य सं. १६५३ वर्षे लाभपुरतः समागत्य श्रीस्तंभतीर्थे चतुर्मासकं चक्रुः, तच्चतुर्मासकपारणके श्रीसूरिवन्दनार्थ समागता उपाध्यायश्रीधर्मसागरगणयस्तत्रैव स्थिता गाढमांद्यभाजः परलोकं प्राप्ताः । तदनु संवत् १६७१ वर्षे कुतश्चिगाढप्रछन्नरक्षितमपि सर्वज्ञशतकपुस्तकं प्राप्य
पू० उपाध्याय श्री शान्तिचंद्रगणि सापि (क्षि) __ श्रीविजयसेनसूरय उत्सूत्रनिराकरणाय सकलाहम्मदावादसंघर्समत्या पू० पं० ज्ञानविमलगणि साषि
सकलतपागच्छगीतार्थसंमत्या संवत् १६७१ वर्षे स्वाज्ञोल्लंघनपर नेमिसा पू० पं० नयविमलगणि सापि
उपाध्यायश्रीलब्धिसागरगणि शिष्यं सर्वज्ञशतककृताशिष्यशिष्यं उपाध्यापू० पं० शिवसागरगणि साषि
यपदग्रहणपूर्वकं गच्छान्निष्कास्य सर्वज्ञशतकम प्रमाणीचक्रुः । तस्मिन्नेव पू० पं०लीबागणि सापि
वर्षे श्रीविजयसेनसूरिषु दिवं गतेषु सत्सु श्रीविजयदेवसूरयः संवत् पू० पं० लाभविजय सापि पू० पं० सीहविमलगणि सापि
१६७२ वर्षे श्रीपत्तननगरादासन्नचाणसमानामे श्रीअहम्मदावादीयसंघपू० पं० दीपपिंगणि सापि
श्रीपत्तनसंघ-श्रीस्तंभतीर्थीयसंघाग्रहेण स्वाज्ञामंगीकार्य तं गणमध्ये समस्त अहम्मदावाद संघ सापि
जगृहुः । एतच्च सर्वजनप्रतीतं गच्छभेदेऽप्ययमेव ग्रन्थो हेतुरिति समस्त अहम्मदाबादपुराना संघ सापि
सर्व स्वमपि जानीषे । पुनरपि तशिष्यो भूत्वा लोकान् विप्रतारयसि

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33