Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 656 ] [ काव्यषट्कं मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि ! मूकमुद्रा / / 56 / / शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजानूपय कर्णकूपो / त्वच्चारुवाणीरसवेणितीर___.तृणानुकारः खलु कोषकारः / / 57 / / अत्रैव वाणीमधुमा तवापि . श्रोतुं समीहे मधुनः सनाभिम् / इति प्रियप्रेरितया तयाथ ___प्रस्तोतुमारम्भि शशिप्रशस्तिः // 58 / / पूरं विधुर्वर्धयितुं पयोधेः शकेऽयमेणाङ्कमणि कियन्ति / पयांसि दोग्धि प्रियविप्रयोंग सशोककोकीनयने कियन्ति // 56 / / ज्योत्स्नामयं रात्रिकलिन्दकन्या पूरानुकारेपसृतेऽन्धकारे / परिस्फुरन्निर्मलदीप्तिदीपं व्यक्तायते सैकतमन्तरीपम् - // 60 / / हासत्विषैवाखिलकैरवाणां ____ विश्वं विशङ्केऽजनि दुग्धमुग्धम् / यतो दिवा बद्धमुखेषु तेषु स्थितेऽपि चन्द्रे न तथा चकास्ति / / 61 / / मृत्युंजयस्यैष वसञ्जटायां न क्षीयते तद्भयदूरमृत्युः / न वर्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव / / 62 / / 25 त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय / ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् / / 63 / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b344cd47ed2d32de903dd93d9e0851dc2df8bf919a396d5f41e62e896d1d848e.jpg)
Page Navigation
1 ... 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014