Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 984
________________ (5) नेषघोयचरितम् :: द्वाविंशः सर्गः ] [663 दूरेऽपि तत्तावकगानपाना ल्लब्धावधिः स्वादुरसोपभोगे / प्रवज्ञयैव क्षिपति क्षपायाः ___ पतिः खलु स्वान्यमृतानि भासः // 106 / / 5 अस्मिन्न विस्मापयतेऽयमस्मांश्चक्षुर्बभूवैष यदादिपुंसः / तदत्रिनेत्रादुदितस्य तन्वि ! कुलानुरूपं किल रूपमस्य / 110 / प्राभिर्मगेन्द्रोदरि ! कौमुदीभिः क्षीरस्य धाराभिरिव क्षणेन / अक्षालि नीलो रुचिरम्बरस्था तमोमयीयं रजनीरजक्या 111 पयोमुचां मेचकिमानमुच्च रुचाटयामास ऋतु: शरद्या / प्रपारि वामोरु ! तयापि किंचि नप्रोञ्छितुं लाञ्छनकालिमास्य // 112 / / एकादशैकादशरुद्रमौलीनस्तं यतो यान्ति कलाः किमस्य / प्रविश्य शेषास्तु भवन्ति पञ्चपञ्चेषुतूणीमिषवोऽर्धचन्द्रा: 113 15 निरन्तरत्वेन निधाय तन्वि ! तारासहस्राणि यदि क्रियेत / सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत / 114 / यत्पद्यमादित्सुतवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि ! लक्ष्मीम् / एकार्थलिप्साकृत एष शङ्के शशाङ्कपकेरुहयोविरोधः 115 लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते / निपीय देवैविघसीकृतायां घृणां विघोरस्य दधे सुधायाम् 116 - एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम् / प्रश्नाति घोरं विषमब्धिजन्म. .. धत्ते भुजङ्ग च विमुक्तशङ्कः // 117 / / 25 नास्य द्विजेन्द्रस्य बभूव पश्य दारान्गुरोर्यातवतोऽपि पातः / प्रवृत्तयोऽप्यात्ममयप्रकाशानह्यन्ति न ह्यन्तिमदेहमाप्तान् //

Loading...

Page Navigation
1 ... 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014