Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ तद् भावमगलं ज्ञेयं सद्देवादिप्रणामतः / देवस्तु स चतुस्त्रिशद्वरातिशयशोभितः // 12 // अभिधेयं पुस्तकान्तर्वक्तव्यार्थप्रकाशनम् / संबन्धोऽयं कथं जज्ञे ग्रंथ इत्यादिभाषणम् / / 13 / / श्रोतुः प्रयोजनं पाप- त्यागो ज्ञानं विवेकिता। श्रद्धा वृद्धिमती धर्म-क्रमात् स्वर्मोक्षगं सुखम् / / 14 / / तच्च वाचयितुर्ज्ञानोपकारौ शर्म-निर्वृतम् / फलं तस्य हि शृण्वन्तु यो वाचयति पुस्तकम् / / 15 / / श्रिय: सफलतां सम्यग्वात्सल्यं गुणशालिषु / दिगंतं प्रापिता कीत्तिर्वाच्यते येन पुस्तकम् / / 16 / / सदोत्थापयतः श्रोतृन स्वव्याख्यायां बुभुक्षितान् / श्रीपूज्यान् मन्यते नैव कस्कः कृपणचक्रिणः / / 17 / / व्याख्ययाप्येकयां सर्वश्रोतनध्यापयंश्चिरम् / धीमभिधु युदाराणां स्थाप्यपकोऽहमेव हि / / 18 / / सकेन विना द्वाभ्यां स्त्रीभ्यामेकं च बालकम् / सभा निमंत्र्यमाणास्ति व्याख्यानावसरे सदा / / 16 / / स ज्ञानं वरमासनं निरुपमस्थालं शुभाभाषणं बोधिः पाणिः शुचिः फलानि विविधस्वादूनि तत्त्वानि च / पक्वान्नानि महाव्रतानि सततं शाल्योदनं मार्दवम्, क्षान्तिर्दालिरकृत्रिमा जिनमते वाक्यानुरागो घृतम् // 20 / / एला यत्र दया क्षमा च लवली सत्यं लवंगं परं कारुण्यं क्रमुकी फलानि विदितश्चूर्णः सुतत्त्वोदयः / कर्पूरं मुनिदानमुत्तमगुणं शीलं सुपत्रोच्चयो गृह्णीध्वं गुणवज्जनैनिगदितं ताम्बूलमेतज्जनाः // 21 / / शालिंतुषमात्र भारो मध्ये पोट्टिलिकमुंदिरोऽपि यथा / मागपि व्याख्याता हास्याय भवी तथा विदुषी // 22 / /

Page Navigation
1 ... 1010 1011 1012 1013 1014