Book Title: Kavyashatakam Mulam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ (6) मेघदूत : पूर्वमेघा ] [ 675 सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः / / 37 / / तां कस्यांचिद्भवनवलभी सुप्तपारावतायां नीत्वा रात्रि चिरविलसनात्खिन्नविद्युत्कलत्रः / 5 दृष्टे सूर्ये पुनरपि भवान्वाहयेदवशेषं मन्दायन्ते न खलु सहदामभ्यूपेतार्थकृत्याः / / 38 / / तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्ति नेयं प्रणयिभिरतो वम भानोस्त्यजाशु / प्रालेयास्र कमलवदनात्सोऽपि हतु नलिन्याः 10 प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः / / 36 / / गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् / तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या न्मोघीकतुं. चटुलशफरोद्वर्तनप्रेक्षितानि // 40 // 15 तस्याः किंचित्करघृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् / प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः / / 41 / / त्वनिष्यन्दोच्छ्वसितवसुधागन्धसंपर्क रम्यः 20. स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः / नोचैर्वास्यत्युपजिगमिषोर्देवपूर्व गिरि ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् / / 42 / / तत्र स्कन्दं नियतवसति पुष्पमेधीकृतात्मा पुष्पासारैः स्तपयतु भवान्व्योमगङ्गाजलाः / 25 रक्षातोर्नवशशिभृता वासवीनां चमूना___ मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः // 43 / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/244db628730be2b396dd9bab05c016114f154795603fef3a3d39029a1092a1d4.jpg)
Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014