Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
५
श्रीमद्दुर्लभराजनामनृपतिभ्रातास्य राज्यं दधे शृङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भगुरा
सद्यो दर्शयति स्म लाटवसुधाभङ्गस्वरूपं फलम् ॥ भीमोऽपि द्विषतां सदा प्रणयिनां भोग्यत्वमासेदिवान्क्षोणीभारमिदं(मं) बभार नृपतिः श्री भीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभिः साधिता
क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ॥ तस्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुर
त्कीर्तिप्रीणितविश्वकर्णविवरः श्री कर्णदेवाह्वयः । येन ज्याप्रथितखनं च्युतशरं धर्म पुरस्कुर्वता
न्यायज्ञेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः ॥ दृप्यन्मालवभूपवन्धनविधित्रस्ताखिलक्ष्मापति
र्भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सद्यः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थिति - र्जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धादिराजस्ततः ॥ वश्या वेश्म रसातलं च विलसद्भोगि
........
........
भोक्तुम क्षत्राणि रक्षांसि च । यः क्षोणीधरयागिनीं च सुमहाभोगां सिषिवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः ... संख्यातीतवितीर्णदाननिवहैः संपन्न पुण्योच्चयः क्रीडाक्रान्तदिगन्तराल
"रे ॥
॥
। वलाम्ब
• कुलभूप क्रीडाकोड इवोद्दधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणिर्यः खर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः ॥ .
?
1
१. दुर्लभराजराज्यम् — वि० सं० १०६६- १०७८.
२. भीमदेवराज्यम् - वि०
सं० १०७८ - ११२०. ३. कर्णदेवराज्यम् - वि० सं० ११२० - ११५०. ४. सिद्धराजापरपर्यायजयसिंहराज्यम् - वि० सं० ११५० - ११९९. ५. कुमारपालराज्यम् - वि० सं० ११९९ - १२३०.
'".

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 376